पृष्ठम्:भामती.djvu/६१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[प्र. ३पाल ३ .२५]
[भामती]
[६१३]

त्रेण प्रमाणान्तरोपनीतेनेति लोकसिद्धम् । न च लोक सिहास्य नियोगानुयोगं युज्येते शब्दार्थज्ञानोपायतलो कविरोधात् । तस्माद्विनियोजिका धृतिः कल्पनीया । तथा च यावलिङ्गाद्विनियोजिकां धृतिं कल्पयितुं प्रक्रान्तव्यापार स्तावत्प्रत्यक्षया श्रुत्या गाईषये विनियोगः सिइ इति निवृ त्ताकाश्च प्रकरणमिति कस्यानुपश्या लिङ्ग विनियोत्क्रीं श्रु तिमुपकल्पयेत् । मन्त्रसमाम्नानस्य प्रत्यक्षयैव विनियोगश्रु योपपादितत्वात् । यथाहुः ।

यावदशातसन्दिग्धं ज्ञेयं तावत्प्रमियते।
प्रमिते तु प्रमातृणां प्रमैौत्सुक्यं विञ्चन्यंते ॥ ३ति ।

तस्मात्प्रतीतशैतविनियोगोपपयै मन्त्रस्य सामर्थे त दनुगुणत्वेन नीयम।नं प्रथम वृत्तिमजङ्घ्जघन्ययाऽपि नेय मिति सिद्धम् । लिङ्गवाक्ययोरिद विरोधोयथा स्येनं ते सदनं कृणोमि घृतस्य धारया सुशेवं कल्पयामि । त स्फिन्कोदाह्ने प्रतितिष्ठ त्रीणां मेधसुमनस्यमानइति । किमयं कृत्स्न एव मन्त्रः सदनकरणे पुरोडाशसादने च प्रयोक्तव्य, उत कल्पयाम्यन्त उपस्तरणे तस्मिन्सीदेत्येवमा दितु पुरोडाशासादनइति । यदि वाक्यं बलियः कृत्स्नो मन्त्र उभयत्र सूवं कल्पयामत्येतदपेक्षो दि तस्मिन्सीदे यादिः पूर्वेणैकवाक्यमुपैति यत्तत्कस्पयामि तस्मिन् सदे ति । अथ लिङ्ग बलीयस्ततः कल्पयाम्यन्तः सदनक रणे तत्प्रकाशने च तत्समर्थं तसिन्सोदेति पुरोडाशासादने तत्र चि तत्समर्थमिति, किं तावत्प्राप्तम् । लिङ्गाद्वाक्यं ब

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/६१९&oldid=141657" इत्यस्माद् प्रतिप्राप्तम्