पृष्ठम्:भामती.djvu/६११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[प्र. ३ पा- ३.२४]
[भामती]
[१०८]

पुरुषविद्यायामिव चेतरेषामनामनात् ॥ २४ ॥

पुरुषयज्ञस्वमुभयत्राप्यविशिष्टम् । न च विदुषो यशस्येति म सामानाधिकरण्यसम्भवः । यस्यात्मेत्यात्मशब्दस्य ख रूपवचनत्वात् । यज्ञस्य स्वरूपं यजमानस्तस्य च चेतन वाद् विदुष इति सामानाधिकरण्यसम्भवः । तस्मात् पुरु षयशस्वाविशेषान्मरणावभृथत्वादिसामान्याश्चैकविद्याध्यवसाने उभयत्र उभयधर्मपसंचार इति प्राप्तम् । एवं प्राप्तउच्यते। यादृशं तापिऽनां पैङ्गिनां च पुरुषयशसम्पादनं तदायु घश्च त्रेधा व्यवस्थितस्य मे सवनत्रयसम्पादनम् । अशिशिपा दीनां च दीक्षादिभावसम्पादनं नैवं तैत्तिरीयाणम् । तेषां न तावत् पुरुषे यज्ञसम्यत्तिः। नह्यात्मा यजमान इत्यत्रा यमात्मशब्दः खरूपवचनः नदि यज्ञस्खह यजमानो भवति । कर्तृकर्मणोरभेदाभावात् । चेतनाचतनयायोडैक्यनुपपत्तं यज्ञ कर्मणोश्चाचेतनस्वात् । यजमानस्य चेतनत्वात् । आत्मनस्तु चेतनस्य यजमानवं च विद्दवं चेपपद्यते । तथा चायमर्थः। एवं विदुषः पुरुषस्य यः सम्बन्धी यज्ञः तस्य सम्बन्धितया यजमान आत्मा तथा चात्मनो यजमानत्वं च विद्वत्सम्ब न्धिता च यज्ञस्य मुख्ये । स्यातामितरथात्मशब्दस्य खरू पवाचित्वे विदुषो यज्ञस्येति च यजमानो यशखरूपमिति च गैौणे स्याताम् । न च सत्यां गतैौ तयुक्तम् । तस्मात् पुरुषयज्ञता तैत्तिरीये नास्तीति वया सावत्र साम्यम् । न

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/६११&oldid=141646" इत्यस्माद् प्रतिप्राप्तम्