पृष्ठम्:भामती.djvu/६१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ-२ पा. ३.२२]
[६०७]

संभृतिद्युव्याप्त्यपि चातः॥ २३ ॥

ब्रह्मज्येष्ठा वीर्या सम्भूतानि ब्रह्माणे ज्येष्ठं दिवमाततान । ब्रह्मभूतानां प्रथमं तु जज्ञे तेनाईति ब्रह्मण स्पर्छितुं कः ॥ अझ ज्येष्ठं येषां तानि ब्रह्मज्येष्ठा जज्ञे आस यद्यपि तास्तास शाण्डिल्यादि विद्यास्वायतनभेदपरिग्रहेणमध्यात्मि कायतनत्वं सम्भृथादीनां गुणानामाधिदैविकस्वमित्याय सनभेदः प्रतिभाति । तथापि ज्यायान् दिव इत्यादिना सन्दर्भ णाधिदैविकविश्वतिप्रत्यभिज्ञानात् षोडशकलाद्यासु च विद्या सायमनाश्रवण्यद् अन्ततो ब्रह्माश्रयतया साम्येन प्रत्यभिज्ञा संभवात् । संभृत्यादीनां गुणानां शाण्डिल्यादिविद्यासु षोडश कलादिविद्यासु चोपसं शर इति पूर्वः पक्षः। राहान्तस्तु। मियः समानगुणश्रवणं प्रत्यभिज्ञाय यद्विद्य अपूर्वानपि तत्राशुनान्। गुणानुपसं धारयति न खिद संभृत्यादिगुणकमविद्यायां शाण्डिल्यादिविद्यागतगुणश्रवणमस्ति । या तु का चिदाधिदै विको विश्वतिः शाण्डिल्यादिविद्यायां श्रूयते--तस्यास्तत्प्र करणधीनत्वात्तावन्मात्रं ग्रहीष्यते नैतावन्मात्रेण सम्भृश्या दीननुक्रथुमचेति । तत्रैतत्प्रत्यभिज्ञानाभावादित्युक्तम् । अ (श्रयस्वेन तु प्रत्यभिज्ञानसमर्थनमतिप्रसक्तम् । भय सीनामैक्यप्रसङ्गात् । तदिदमुक्तं "सम्भूत्यादयस्तु शाण्डि ल्यादिवाक्यगोचराश्चे"ति । तस्मात्सम्भूतिश्च युव्याक्तिश्च सदिदं सम्भृनियुब्याण्यपि चातः प्रत्यभिशनाभावान्न श पिउख्यादिविद्यापसंह्रियतइति सिद्धम् ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/६१०&oldid=141645" इत्यस्माद् प्रतिप्राप्तम्