पृष्ठम्:भामती.djvu/५९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ.३ पान३ सू.१]
[५८७]

शखान्तरेष्वपति । एवं फलसंयोगोपि ज्येष्ठश्रेष्ठभवनल क्ष णः स एव। रूपमपि तदेव। यथा यागस्य यदेकस्यां श खायां द्रव्यदेवतारूपं तदेव शखान्तरेष्वपीति । एवं वेदन स्यापि यदेकत्र प्राणज्येष्ठत्वश्रेष्ठत्वरूपं विषयस्तच्छखन्तरे वपीति । “कं चिद्विशेषमिति । युक्तं यदग्नीषोमीयस्यो त्पन्नस्य पश्चादेकादशकपालत्वादिसंबन्धप्यभेद इतेि । य थोत्पन्नस्य तस्य सर्वत्र प्रत्यभिज्ञायमानत्वादिदं त्वलिधूत्प त्तिगत एव गुणभेद इति कथं वैश्वदेवीवन भेदक इति विशेषस्तमिमं विशेषमभिप्रेत्याशङ्कते सूत्रकारः । ‘भेदान्नेति चेदिति । परिहरः क्षत्रावयवः । “न एकस्यामपीति” । पश्चैव सांपादिका अग्रयो वाजसनेयिनामपि छान्दोग्या नामिव विधीयन्ते । षष्ठस्वग्निः संपद्यतिरेकायानूद्यते न तु विधोयते वेशवद्व्यां ढत्पत्त गुण विधीयतइति भवतु (१) भेदः । अथ वा छन्दोग्यानामपि षष्ठोनिः प्रयत एव । अथ वा भवतु वाजसनेयिनां षष्ठाग्निविधानं मा च ऋच्छान्दोग्यन (२) तथापि पञ्चत्वसंख्याया अविधाना नोत्पत्तिशिष्टत्वं संख्यायाः किं ह्रुपनेय्वलिषु प्रचयशिष्टा संख्या ऽनूद्यते सांपादिकानगीमवच्छेत्तुं तन येषामुत्प त्तिस्तेषां प्रत्यभिज्ञानाद् अप्रत्यभिज्ञायमानायाश्च संख्या या अनुवाद्यत्वेनानुत्पत्तेर्विधीयमानस्य चाधिकस्य षोड शिग्रहणवद्दिकल्पसंभवादृ न शशखान्तरे ज्ञानभेदः । उ


(१) भवतीति-पा० २ ।
(२) छन्दोगानामिति-पा० 3 |

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/५९०&oldid=141625" इत्यस्माद् प्रतिप्राप्तम्