पृष्ठम्:भामती.djvu/५८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ-३ पा.२.४१]
[५७६]

ढतीयस्याध्यायस्य द्वितीयः पादः ॥

सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् ॥ १ ॥

पूर्वेण सङ्गतिमाद् ।“व्याख्यातं विज्ञेयस्य ब्रह्मण’ इति । निरुपाधिब्रह्मतत्त्वगोचरं विज्ञानं मन्वान आक्षिपति । "ननु विज्ञेयं ब्रह्म”ति । सावयवस्य ह्यवयवानां भेदात्तदवयववि शिष्टब्रह्मगोचराणि विज्ञानानि गोचरभेदाद्भिद्येरनित्ववयवा ब्रह्मणो निराकृताः पूर्वापरादीत्यनेन । न च नानख भावं ब्रह्म यतः स्खभावभेदाद् भिन्नानि ज्ञानानीत्युक्तमेक रसमिति । "घनं” कठिनम्। नन्वेकमप्यनेकरूपं लोके दृष्ट यथा सोमशर्मुकोप्याचार्यो मातुलः पिता पुत्रो धाता भर्ता जामाता द्विजोत्तम इत्यनेकरूप इत्यत उक्त"मेकरूपत्वाच्च’। एकस्मिन् गोचरे संभवन्ति बहूनि विज्ञानानि न त्वनेकाका राणत्युक्तम् । "अनेकरूपाणि’ । रूपमाकारः। समाधत्ते । "उच्यते । सगुणेति” । तत्तङ्गणोपाधानब्रह्मविषया उपासनाः प्राणादिविषयाश्च दृष्टादृष्टक्रममुक्तिफला विषयभेदाद्भिद्यन्तइ त्यर्थः । तत उपपन्नो विमर्श इत्याह । "तेध्वेषा चिन्ता”। । पूर्वपरं गुह्वति। “तत्रेति । "नाम्नस्तावदिति। अस्यथै. ष ज्यैति१९)तेन सहस्रदक्षिणेन यजेतेति । तत्र संशयः किं यजेतेति संनिचितज्योतिष्टोमानुवादेन सचखदशिणा लक्षणगुणविधानम्, उनैनङ्ग णविशिष्टकर्मान्तरविधानमिनि ।।


(१) विश्वज्योतिरिति-पा० १ । २ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/५८४&oldid=141619" इत्यस्माद् प्रतिप्राप्तम्