पृष्ठम्:भामती.djvu/५७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ-३ प.२ फ़-४०]
[५७२]

नेत्यादयः मुनयः फलं प्रति न साधनतया यागं विदधति । तथा दि । यदि यागादय एव क्रिया न तदतिरिक्ता भावना तथापि तएव स्खपदेभ्यः पूर्वापरीश्वताः साध्यखभावा अव गम्यन्तदूति न साध्यान्तरमपेक्षन्तइति न खगेण साध्या न्तरेण संबन्धुमर्हन्ति । अयापि । तदतिरेकिण भावनास्ति । तथाप्यसै भाव्यापैशापि खपदोपात्तं पूर्वावगतं च भाव्यं धात्वर्थमपद्य न भिन्नपदोपात्तं पुरुषविशेषणं च खर्गा दि भाव्यतया खीकर्तुमर्हति । न चैकस्मिन्वाक्ये साध्य द्वयसंबन्धसंभवः । वाक्यभेदप्रसङ्गात् । न केवलं शब्दतो वस्तुतश्च पुरुषप्रयत्नस्य भावनायाः साशङ्कात्वर्थ एव साध्यो न तु खगदितस्य तदव्याप्यत्वात् । स्खगदस्तु नाम पदाभिधेयतया सिंड्रूपस्याख्यातवाच्यं साध्यं धात्वर्थं प्रति भूतं भव्यायोपदिश्यतइति न्यायात्सधनतया गुणत्वेनाभि संबन्धः । तथा च पारमयं त्रम् । ‘द्रव्याणं कर्मसंयो गे गुणत्वेनाभिसंबन्ध’ इति । तथा च कर्मण यागादेर्ध खत्वेन पुरुषेणासमीक्षितत्वात् समीक्षितस्य च स्खगदे रसाध्यत्वान्न यागादयः पुरुषस्योपकुर्वन्त्यनुपकारिणं चैषां न पुरुष ईष्टे ‘अनीशानश्च न तेषु संभवत्यधिकारीत्य धिकाराभावप्रतिपादितानर्थक्यपरिवराय कृत्स्नस्यैवाम्नायस्य निर्गुष्टनिखिलदुःखानुषङ्गनित्य सुखमयब्रह्मज्ञानपरत्वं भेदप्रप चविलयनद्वारेण । तथा दि । सर्वत्रैवाग्नये क्व चित्कस्य चिद्वेदस्य प्रविलयो गम्यते यथा स्वर्गकामो यजेतेति शरीरात्मभावप्रविलयः । इह खत्वापाततो देवतिरिक्त

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/५७८&oldid=141597" इत्यस्माद् प्रतिप्राप्तम्