पृष्ठम्:भामती.djvu/५७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ-३ पा. ६. ३८]
[भामती]
[५७२]

नावत्प्रतिपाद्यते । फलसत ईश्वरात्कर्मभिराराधिताद्भवितुम ईति । अथ कर्मण एव फलं कस्मान्न भवतीत्यत आद । “क- र्मणस्वनशविनाशिनः प्रत्यशविनाशिन” इति । चोदयति । “स्यादेतत् कर्म विनश्यदिति । उपात्तमपि फलं भोक्तमयो ग्यत्वाद्द कमन्तरप्रतिबन्धाद्वा न भुज्यतइत्यर्थः । परिह रति । ‘तदपि न परिशद्धती' ति । नचि स्खरै आत्मा नं लभतामित्यधिकारिणः कामयन्ते किं तु भोग्यो ऽस्माकं भवत्विति । तेन यादृशमेभिः काम्यते नादृश()स्य फलत्वमि ति भोग्यत्वमेव सफलमिति । न च तादृशं कर्मानन्तर मिति कथं फलं सदपि खरूपेण । अपि च खर्गनरकै तीव्रतमे सुखदुःखे इति तद्विषयेणानुभवेन भोगापरनाम्ना वश्यं भवितव्यम् । तस्मादनुभवयोग्ये | अननुभूयमाने शश टङ्गवन्न स्त इति निश्चीयते । चोदयति । ‘अथोच्येत मा भूकमनन्तरं फलोत्पादः कर्मकार्यादपूर्वाङ्गवे”दिति । परिहरति । ‘तदपि ने”ति । यद्यदचेतनं तत्तत्सर्वं चेतना धिष्ठिनं प्रवर्ततइति प्रत्यागमाभ्यामवधारितम् । तस्माद पूर्वेणाप्यचेतनेन चेतनाधिष्ठितेनैव प्रवर्ततव्यं नान्यथेत्यर्थः । न चापूर्वं प्रामाणिकमपीत्याह । "तदस्ति चेचेति ॥

श्रुतत्वाच ॥ ३९॥

"अन्नादो' ऽनप्रदः । सिदान्तेनोपक्रम्य पूर्वपशं गृहाति ॥

धर्म जैमिनिरत एव ॥ ४० ॥

श्रुतिमाद् । ‘भूयते तावदिति । ननु स्खर्गकामो यजे


(१७) तादृशमस्येति-पा० २ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/५७७&oldid=141596" इत्यस्माद् प्रतिप्राप्तम्