पृष्ठम्:भामती.djvu/५७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ-३ पा-२.३१]
[५६८]

समुद् इति चतस्रः कला एवं द्वितीयः पादो ऽनन्तवान्नाम सोयमनन्तवत्वेन गुणनोपास्यमानोनन्तत्वमुपासकस्यावध तति अनन्तघान्पादः। अथाग्निः सूर्यश्चन्द्रमा विद्युदिति च तस्रः कलाः स ज्योतिआनम पादस्तृतीयस्तदुपासनाज्ज्यो तिव्यान्-भवतीति ज्योतिषान् पादः । अथ घ्राणश्चक्षुः श्रो त्रं वागिति चतस्रः कलाश्चतुर्थः पादः आयतनवान्नामै ते घ्राणादयो चि गन्धादिविषया मन आयतनमाश्रित्य । भोगसाधनं भवन्तीत्यायतनवानम पादः । तदेवं चतुष्या ब्रह्माष्टशॐ षोडशकलमुन्मिषितं श्रुत्या । अतस्ततो ब्रह्मणः परमन्यदस्ति । स्यादेतत् । अस्ति चेत्परिसंख्यायोच्यता मेतावदित्यत आहमितमस्तोति” प्रमाणसिद्धम् । न वेतावदित्यर्थे भेदव्यपदेशश्च त्रिप्रकारः । आधारतश्चाति देशतश्चावधितश्च ॥

समन्यात् ॥ ३२ ॥

जगनस्तन्मर्यादानां च विधारकत्वं च सेतुसमान्यम् । यथा चि तन्तवः पटं विधारयन्ति तदुपादानत्वादेवं ब्रह्मा पि जगद्विधारयति तदुपपादकत्वान् । तन्मर्यादानां च वि धारकं ब्रह्म इतरथा तिचपलस्थलबलवत्कलोलमालाकलि स्लो जलनिधिरिलापरिमण्डलमवगिलेत् । वडवानलो वा विस्फूर्जिनब्वालाजटिलो जगन्नससाङ्गावयेत् । पवनः प्रचण्डो वा ऽकाण्डमेव ब्रह्माण्डं विघटयेदिति । तथा च श्रुतिः । भीषास्मादाप्तः पवते इत्यादिका । मनसो ब्रह्मा प्रतीकस्य समारोपितब्रह्मभावस्य वाग्घ्राणश्चक्षुः श्रोत्रमि

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/५७४&oldid=141587" इत्यस्माद् प्रतिप्राप्तम्