पृष्ठम्:भामती.djvu/५७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ-३ पा-२-२९]
[भामती]
[५६८]

योर्वस्तुनोऽनन्यत्वेनाभेदान् । न चैकविषयत्वेपि सदानुभू यमानत्वाद्वेदाभेदयोरविरोधः । खरूपविरुवयोरप्यविरोधे वक नाम विरोधो व्यवतिष्ठेत । न च सदानुध्यमानं वि चारासचे भाविकं भवितुमर्चति । देशात्मभावस्यापि सर्व दानुभूयमानस्य भाविकत्वप्रसङ्गात् । प्रपञ्चितं चैतदस्माभिः प्रथमत्रइति नेच प्रपञ्चितम् । सस्मादनाद्यविद्याविनं ड़िनमेवैकस्यात्मनो जीवभावभेदो न भाविकस्तथा च तत्व ज्ञानादविद्यानिवृत्तावपवर्गसिद्धिः । तात्विकत्वे त्वस्य न ज्ञानान्निवृत्तिसंभवः । न च तत्त्वज्ञानादन्यदपवर्गसाधनम स्ति । यथाच श्रुतिः ।'तमेव विदित्वातिीत्युमति नान्यः पन्था विद्यते ऽयनायेति । शेषमतिरोचितार्थम् ॥

परमतः सेतून्मानसंबन्धभेदव्यप देशेभ्यः॥ ३१ ॥

यद्यपि श्रुतिप्राचुर्याद्वलव्यतिरिक्तं सर्वं नास्तीत्यवधारितं तथापि सेवादिश्रुतीनामापाततस्तद्विरोधदर्शनात् तत्प्रतसः माधानार्थमयमारम्भः। "जाङ्गलं ”, स्थलम् । प्रकाशवदनन्तव उज्योतिबदायतनवदिति (१९) पादा ब्रह्मणश्चत्वारस्तेषां पा दानामर्दान्यष्टै। शफाः। नेटावस्य ब्रह्मण इत्यष्टशफं ब्रह्म । षोडश कलास्येति' षोडशकलम् । तद्यथा प्राचप्रतीचदशि णोदोचीति चतस्रः कला अवयवाइव कलाः स प्रकाशवा नाम प्रथमः पादः । एतदुपासनायां प्रकाशवान् मुख्य भवतीति प्रकाशवान् पादः । अथापराः पृथिव्यन्तरिक्षे द्यः


(१) प्रकाशवाननंन्तयन् ज्योतिष्मानायतनवानिति-पा० १ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/५७३&oldid=141586" इत्यस्माद् प्रतिप्राप्तम्