पृष्ठम्:भामती.djvu/५७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[प्र. २ पा२ ई.२२]
[५६५]

तिषेध उपपद्याने किंचिद्वि चिन्निषिध्यते मद्यानाश्रयः प्रतिषेधः शक्यः प्रतिपत्तं तदिदमुक्तमपरिशिष्यमाणे चान्य सिन् य इतर प्रनिषेदुमारभ्यते तस्य प्रनिषेदुमशक्य त्वात्तस्यैव परमार्थत्वापत्तेः प्रतिषेधानुपपपत्तिः । मध्यमं पक्षी प्रतिक्षिपति । नापि ब्रह्मनिषेध उपपद्यते । युक्तं य नैसर्गिकविद्याप्राप्तः प्रपञ्चः प्रतिषिध्यते प्राप्निपूर्वकत्वा प्रतिषेधस्य । ब्रह्म तु नाविद्यासिङ नापि प्रमाणान्तरा त् । तस्माच्छब्देन प्राप्तं प्रतिषेधनीयं तथा च यस्त स्य शब्द प्रापकः स तत्पर इति स ब्रह्मणि प्रमाणमिति कथमस्य निषेधोपि प्रमाणवान् । न च पर्युदासाधिकर णपूर्वपदन्यायेन विकल्पो, वस्तुनि सिङ्खभावे तदनुपपत्तेः । न चावाननसगोचरो बुझ वाचेखितुं शक्यः । अशक्य श्च कथं निषिध्यते । प्रपञ्चस्खनाद्यविद्यासिद्दो ऽनूद्य ब्रह्मा णि प्रतिषिध्यत इति युक्तम् । तदिमामनुपपत्तिमभिप्रेत्योक्तं नापि ब्रह्मप्रतिषेध उपपद्यतइति । हेत्वन्तरमाद । ‘‘ब्रह्म ते ब्रवाणीति । "उपक्रमविरोधदिति । उपक्रमपराम शेपसंहारपर्यालोचनया वि वेदान्तानां सर्वेषामेव ब्रह्मप रत्वमुपपादितं प्रथमेध्याये । न चासत्यामाकाङ्कयां दूरत रस्थेन प्रतिषेधेनैषां संबन्धः संभवति । यच्च वाञ्जनसा तोततया अलुणस्ततिष धस्य न प्रमाणान्तरविरोध इति तनच । वानसातीतत्वमपोति । प्रतिपादयन्ति वेदा न्तो मचसा प्रयत्नेन । ब्रह्म । न च निषेधाय तत्प्रतिपाद नम् अनपपत्तेरित्युक्तमधस्तात् । इदानीं तु निष्प्रयोज 6

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/५७०&oldid=141583" इत्यस्माद् प्रतिप्राप्तम्