पृष्ठम्:भामती.djvu/५५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[प्र. ३ पा.२च.७]
[५५१]

दानस्यादृष्टार्थत्वप्रसङ्गात् । एवं तदृष्टार्थे भवेद्यदि तत्सर्वं यागउपयुज्यत । न च दृष्टं संभवत्यदृष्टकख्यना न्याय्या, तस्मात्सकलस्य सोमरसस्य यागशेषत्वेन संस्कारार्हवादे कैकेन च ग्रहणेन सकलस्य संस्कर्तुमशक्यत्वत्तदवयवस्ये केन संस्कारे ऽवयवान्तरस्य चयणान्तरेण संस्कार इति कार्यभेदाद्भक्षणानि समुच्चीयेरन् । अत एव समुच्चयदर्शनं दशैतानध्वयुः प्रातःसवने अचान् गृह्यतीति । समुच्चये च सति क्रमोप्युपपद्यते । आश्विनो दशमो गृह्यते त्वतो यो झ्यते । तथैवैन्द्रवायवाग्रान् ग्रहान् गृहातीति । तेषां च समुच्चये सति यावद्यदुद्देशेन पृञ्चतं तावत्तस्यै देवतायै त्यक्तव्यमित्यर्थाद्यागस्यावृत्त्या भवितव्यम् । यदि पुनः पु थकृतान्यप्येकीकृत्य कां चन देवतामुद्दिश्य त्यजेरन् पृथक रणानि च देवतोद्देशाश्चादृष्टार्था (१) भवेयुः । न च दृढं संभवत्यदृष्टकल्पना न्याय्ये त्युक्तम् । तस्मात्तत्र समुच्चयस्या वश्यंभावित्वाङ्गणानुरोधेनापि प्रधानाभ्यास आस्थीयते । इच न्वभ्यासकल्पना(Rप्रमाणाभावात् पुरोडाशद्रव्यस्य चानि यमेन प्रकृतद्रव्ये यस्मिन् कस्मिंश्चित्प्राप्ते एकैका परस्परान पेशा खोचिभृतिर्यवभृतिश्च नियामिकैकार्थेनया विकरूपम चतः । न । तूं नाडीपुरीतत्परमात्मनामन्योन्यानपेशाणमे. कनिलयनार्थत्वसंभवो येन विकल्पो भवेत् । नह्नकवि भक्तिनिर्देशमात्रेणैकार्थता भवति समुचितानामप्येकविभक्ति निदेशदर्शनात् पर्यङ शेते प्रासादे शतइति । तस्मादेकवि


(१) अदृष्टार्थनीति–पा० १।२ ॥
(२) कल्पनायामिति-पा० ३ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/५५६&oldid=141568" इत्यस्माद् प्रतिप्राप्तम्