पृष्ठम्:भामती.djvu/५५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ. ३ पा२२.७]
[भामती]
[५५०]

एवमेषोऽदोषोपि योयिववाक्ययोः ।
विकप आश्रितस्तत्र गतिरन्या न विद्यते ॥ इति ।

प्रकृतक्रतुसाधनभूत्रपुरोडाशद्रव्यप्रकृतिलया वि परस्या रानपेक्षी वाडियवैौ विदितैौशकुनचैनं प्रत्येकं पुरोडा शमभिनिर्वर्तयितुं, तत्र यदि मिश्राभ्यां पुरोडाशो ऽभिनि वीयेत परस्परानपेक्षीडियवविधावण उभे अपि शास्त्रे बाध्येयाताम् । न चैते। प्रयोगवचनः समुचेतुमईति स वि यथाविक्षितान्यङ्गान्यभिसमीक्ष्य प्रवर्तमानो नैतान्यन्यथ यितुं शकोति मिश्रणे चान्यथात्वमेतेषाम् । न चाङ्गानुरोधेन प्रधानाभ्यासो गोसवे उभे कुर्यादितिवयुक्तः । अधुनो ह्यत्र प्रधानाभ्यामोङ्गानुरोधेन च सो ऽन्याय्यः । न चाङ्ग भूतैन्द्रवायवादिश्चानुरोधेन यया प्रधानस्य सोमयागस्या वृत्तिरेवमत्रापीति युक्तम् । सोमेन यजेतेति द्वि तत्रापूर्व यागविधिः । तत्र च दशमुष्टिपरिमितस्य सोमद्रव्यस्य स ममभिषुणोति सोममभिप्लावयतीति च वाक्यान्तरानुलोचन या रसदारेण यागसाधनोनयनवाय्वद्युद्देशन प्रादश मात्रेधूर्घपात्रेषु प्रणानि पृथक् प्रकल्पनानि संस्कारा विधीयन्ते न तु सोमयागोद्देशेनेन्द्रवाय्वादयो देवताश्चो द्यन्ते येन तास यागनिष्यत्तिलक्षणैकार्थत्वेन विकल्पः स्यात् । न च प्रादेशमात्रमेककमूर्वपात्रं दशमुष्टिपरिमि तसोमरसग्रहणाय कल्पते येन तुल्यार्थतया चाचणानि विकल्पेरन्। न च यावन्मात्रमेकमूर्घपात्रं व्याप्नोति तावन्मात्रं ऋषीवा परिशिष्टं त्वयेनेति युज्यते । दशमुष्टिपरिमितोपा

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/५५५&oldid=141567" इत्यस्माद् प्रतिप्राप्तम्