पृष्ठम्:भामती.djvu/५५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ-३ पा२३]
[५४७]

कालान्तरेण भविष्यतेन्द्रियस्य संयोगायोगान्१) तदुपचि तसीम्नो व्यापित्वस्यातीन्द्रियत्वात् । न च प्रत्यभिज्ञाप्रत्य यवदत्रास्ति संस्कारः सहकारी येनावर्तमानमप्याकलयेत् । तस्मादत्यन्ताभ्यासवशेन प्रत्यक्षानन्तरं शीघ्रनरोत्पन्नविनश्य दवस्थानुमानसद्धितप्रत्यक्षाभिप्रायमेव चिरस्थायीति गृह्यत इति मन्तव्यम् । अत एवैतन्सूच्यनरं कालव्यवधानमविवे चयन्तः सैगताः प्राहुडिविधोपि विषयः प्रत्यक्षस्य ग्राह्य स्थाध्यवसेयश्च । ग्राह्यक्षण एकः खलक्षणे ऽध्यवसेयश्च संतान इति। एतेन खन्नप्रत्ययो मिथ्यात्वेन व्याख्यातः । यत्त सत्यं खन्नदर्शनमुक्तं तत्राप्याख्याना ब्राह्मणायनेनाख्याते संवादा भावात् । प्रियव्रतस्याख्यातसंवादस्तु काकतालीयो न खन्नज्ञानं प्रमाणयितुमर्चति । तादृशस्यैव बहुलं विसंवाददर्शनात् । दर्शितश्च विसंवादो भाष्यकृता कात्येनानभिव्यक्तिं विवृण्ख ता रजन्यां सुप्त इति रजनीसमयेषि वि भारता वर्षा न्तरे केतुमालादै। वासरो भवतीति भारते वर्षइत्युक्तम् ॥

सूचकश्च हि श्रुतेराचक्षते च तद्विदः ॥ ४ ॥

दर्शनं सूचकं तच्च स्खरूपेण सत्, असत्तु दृश्यम् । अ त एव खुदर्शनखरूपसाध्याश्चरमधातुविसर्गादयो जाग्रदव स्थायामनुवर्तन्ते । चीसध्यास्तु माल्यविलेपनदन्तक्षतादयो मानवर्तन्ते । न चास्माभिः खप्नेपि प्राज्ञव्यापार इति । प्राज्ञ व्यापारत्वेन पारमार्थिकवानुमानं प्रत्यक्षेण बाधकप्रत्यये


(१) असंप्रयोगात्-पा० ३ । संयोगाभावात्-पा० ४ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/५५२&oldid=141562" इत्यस्माद् प्रतिप्राप्तम्