पृष्ठम्:भामती.djvu/५४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ.३ षाः१६८ ]
[५२५]

चि कर्मणामभिव्यक्तिः । अपि च प्रायणस्याभिव्यञ्जकत्वे खर्गनरकतिर्यग्योनिगतानां जन्तूनां तस्मिन् जन्मनि कर्म खनंधिकारानपूर्वकमेपजनः पूर्वकृतस्य कर्माशयस्य प्राय णाभिव्यक्ततया फलोपभोगेन प्रथयात्रास्ति तेषां कर्मा शय इति न ते संसरेयुः । न च मुच्येरन्नात्म शनाभा वादिति कष्टाम्बताविष्टा दशाम् । न च स्खसमवेतमेव प्रा यणेनाभिव्यज्यते ऽपूर्वे न परसमवेतं येन पित्रादिगतेन कर्मणा वर्तेरन्निति । शेषं सुगमम् ॥

चरणादिति चेन्नोपलक्षणार्थेतिकाष्र्णाजिनिः॥ ९॥

अनेन निरनुशया एवावरोइन्तीति पूर्वपक्षबीजं निगूढ मुद्भाव्य() निरस्यति । यद्यपि ‘अक्रोधः सर्वभूतेषु कर्मणा मनसा गिरा। अनुग्रहश्च शनं च शीलमेतद्विदुबंधः ॥ ’ इति स्फुनेः शीलमाचारो ऽनुशयाङ्गित्रस्तथाप्यस्यानुशयाङ्गतया ऽनुशयोपलक्षणत्वं काष्र्णाजिनिराचार्यो मेने । तथा च रमणीयचरणः कपूयचरण इत्यनेनानुशयोपलक्षणात्लिङ सा नुशयानामेवावरोक्षणमिति ॥

आनर्थक्यमिति चेन्न तदपेक्षत्वात् ॥ १९ ॥

'आचारशनं न पुनन्ति वेद’ इति चि भृत्या वेदपदन


(१) मुत्थाप्य-पा० ३ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/५४०&oldid=141548" इत्यस्माद् प्रतिप्राप्तम्