पृष्ठम्:भामती.djvu/५२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[२४:१७]
[भामती]
[५१८]

स्ति भेदेन व्यपदेश इत्यनिन्यित्वप्रसङ्गः । स्मृतिवशतु त स्येन्द्रियत्वे इन्द्रियाणामपि प्राणादेन व्यपदिष्टानामप्यस्ति प्राणखभावत्वे इन्तास्चैव रूपमसामेति श्रुतिः । तस्मादुपपत्तेः शुनेश्च ' प्राणश्चैव वृत्तय एकादशेन्द्रियाणि न तत्त्वान्त रणति प्राप्तम् । एवं । प्राप्तउच्यते । मुख्यान्प्राणात्तत्त्वान्त राणीन्द्रियाणि तत्रतत्र भेदेन व्यपदेशात् । मृत्युप्राप्ताप्राप्तत्व लशणविरुद्धधर्मसंसर्गश्रुतेः । अर्थक्रियाभेदाच देझ्धारणं दि च प्राणस्य क्रिया ऽथुलोचनमनने चेन्द्रियाणां न च तद्भावा भावानुविधानं तद्वत्तितामावहति । देवेन व्यभिचारात् प्रा णादयो चि देवान्वयव्यतिरेकानुविधायिनो न च देहात्मनः। या ऽपि च प्राणरूपतामिन्द्रियाणामभिधति श्रुतिः । तत्र पि पैर्वापर्यालोचनायां भेद एव प्रतीयतइत्युक्तं भाध्यक्। तस्माद्भङ्गश्रुतिविरोधात्पूर्वापरविरोधाच्च प्राणरूपताभिधान मिन्द्रियाणां प्राणायत्ततया भाक्तं गमयितव्यम् । मनसस्त्व द्रियत्वे स्वनेरवगते कं चिदिन्द्रियेभ्यो भेदेनोपादानं गोबलीवर्दन्यायेन। अथ वेन्द्रियाणं वर्तमानमात्रविषयत्वा न्मनसस्त त्रैकाख्यगोचरत्वान्नेदेनाभिधानम् । न च प्राणे व्य पदेशभेदवाडु घ्यं तथा नेतुं युक्तम् । प्राणरूपतश्रुतेश्च गति र्दर्शिता तथा ज्येष्ठे प्राणशब्दस्य मुख्यग्वादिन्द्रियेषु ततस्त चान्तरेषु लाक्षणिकः प्राणशब्द इति युक्तम् । न च मुख्य त्वानुरोधेनावगतभेदयोरैक्यं युक्तं मा भूबङ्गादीनां तीरा दिभिरैक्यमिति । अन्ये तु भेदशाध्धाचारभिया भेदश्रुते क्षेति पैौनरुक्त्यभिया च तच्छब्दस्य चानन्तरोक्तपरामर्श

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/५२३&oldid=141530" इत्यस्माद् प्रतिप्राप्तम्