पृष्ठम्:भामती.djvu/५२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[9-२ पा-४ ७.१७]
[५१७]

भवति नु देवतानामिन्द्रियाद्यार्षेण शनेन साशाकृतवती न तर्खरूपभेदतदुपयोगभेदविज्ञानम् । अस्मात्तास्ता एव देवतास्तत्तत्करणाधिष्ठात्व्य इति युक्तं न तु जीवः । भ वतु वा जीवोयधिष्ठाता तथाप्यदोषः । अनेकेषामधिष्ठातु णामेकः परमेश्वरो ऽस्ति नियन्तान्तर्यामी नक्शाद् विभु तिपिसवोपि न विप्रतिपत्तुमर्चन्ति । तथा चैकवाक्यमया न तत्कार्योत्पत्तिप्रत्यञ्चः । न चैतावता देवतानामन शरीरे भोक्तृत्वम्। नचि यन्ता रथमधितिष्ठन्नपि तत्सध्यविजयादे भक्तो ऽपि तु खाम्येव । एवं देवता अधिष्ठान्योपि न भोत्रयस्तासां तावन्मात्रस्य ’ । श्रुतवान् । भोक्ता तु ओव एव। न च नरादिशरीरोचितं दुःखबहुलमुपभोगं सुखम य्यो देवता अर्हन्ति । तस्मात्प्राणानामधिष्ठाव्यो देवता इति सिद्धम् । शेषमतिरोचितार्थम् ॥

तइन्द्रियाणि तव्यपदेशादन्यत्र श्रे श्रेष्ठत् ॥ १७ ॥

मा भर्मणे । वृत्तिरिन्द्रियाणामिन्द्रियाण्येवास्य ज्येष्ठस्य श्रेष्ठस्य च प्राणस्य वृत्तयो भविष्यन्ति। तद्भावाभावानुविधायि भावाभावत्वमिन्द्रियाणां श्रुत्यनुभवसिद्धे, तथा च प्राणशब्द स्यैकस्यान्यायमनेकार्थत्वं न भविष्यति । वृत्तानां वृत्तिमनल यान्तरत्वाभावान्। तत्वान्तरत्वे त्विन्द्रियाणां प्राणशब्द नेकार्थत्वं प्रसज्येत । इन्द्रियेषु लाक्षणिकत्वं वा । न च मुख्य संभवे लक्षणा युक्ता जघन्यत्वात् । न च भेदेन व्यपदेशो भेदसाधनमेतस्माज्जायते प्राण इत्यादिः मनलोपाद्रियेभ्यो

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/५२२&oldid=141529" इत्यस्माद् प्रतिप्राप्तम्