पृष्ठम्:भामती.djvu/५१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ.२ पा.४ ष. १]
[५०७]

ति । के चिह्रियदधिकरणव्याख्यानेन गैौण्यसंभवादिनि सूत्र व्याचक्षते । श्रेणी प्राणानामुत्पत्तिशुनिरसंभवादुत्पत्तेरिति । तदयुक्तम्; विकरुपासदत्वात् । तथाचि , प्राणानां जीवव द्वाविकृतब्रह्मात्मतयानुपपत्तिः स्यात् ब्रह्मणस्तत्त्वान्तरतया वा, न तावच्जीववदेषामविकृतब्रह्मात्मना जडत्वात् । तत्रा तत्त्वान्तरतयैषामनुत्पत्तिरास्थेया । तथा च ब्रह्मवेदनेन सर्ववेदनप्रतिज्ञाव्याचतिः समस्तवेदान्तव्याकोपश्चेत्येतदाच । “वियदधिकरणे ही”ति ॥

तत्प्रभृतेथ ॥ २ ॥

निगदव्याख्यातमस्य भाष्यम् ॥

तत्पूर्वकत्वाद्वचः ॥ ४ ॥

वाच इति वारुणमनसामुपलक्षणम् । अयमर्थः । यत्रा पि तेजःप्रभृतीनां व्यै । प्राणदृष्टिनेनेतेति ब्रूषे । तत्राप्युक्तेति. चूंमधे । तथाचियस्मिन् प्रकरणे तेजोबनपूर्वकत्वं वाक्षा णमनसामानयते ऽवमयं हीत्यादिना, तद्यदि मुख्यार्थी ततस्तत्सामान्यात्सर्वेषामेव प्राणानां दृष्टिरुक्ता । अथ शृणं, तथापि ब्रह्मकर्तृकायां नामरूपव्याक्रियायामुपक्रमोपसंचार पर्यालोचनया श्रुत्यन्तरप्रसिधैश्च ब्रह्मकार्यत्वप्रपञ्चार्थमेव प्रा णदोनामापोमयत्वाद्यभिधानमित्युक्तैव तत्रापि प्राणडष्टि रिति सिद्धम् ।

सप्तगतेर्विशेषितत्वच ॥ ५ ॥

अवान्तरसंगतिमाच । “‘उत्पत्तिविषयं”इति । संशयकार

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/५१२&oldid=141519" इत्यस्माद् प्रतिप्राप्तम्