पृष्ठम्:भामती.djvu/५०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ.२ पा. २ ४२]
[भामती]
[५०४]

षेधयोरानर्थक्यमेव । एतदेव विशदयति । "श्रेयोपादेययो- रिति । चोदको निगदाभिसंधिमाविष्करोति। “शरीरव्यति रेकदर्शिन "मुकिंकफजेषु कर्मठ दर्शपूर्णमासादिषु नि एवा योज्यत्वमिति चेत्परिद्धरति । “न, तसंचतत्वाभिमानात्”। एतविभजते । “सत्यमिति । यो ह्यात्मनः षाट्कौशिका हेचदुपपथा व्यतिरेक१) वेद, न तु समस्तबुद्धादिसंघा तव्यतिरेकं, तस्यामधिकफलेष्वधिकारः । समस्तबुद्धादि व्यतिरेकवेदिनतु कर्तृभोक्तृत्वाभिमानरचितस्य नाधिकारः कर्मणि । तथा च न यथेष्टचेष्टा, भिमानविकलस्य तस्या अप्यभावादिति । येषां तु सांख्यानां वैशेषिकाणं वा सु खदुःखव्यवस्थां पारमार्थिकीमिच्छतां बद्धव आत्मानः सर्व गतास्तेषामेवैष व्यतिकरः प्राप्नेति । तत्र प्रश्नपूर्वक स ख्यान्प्रति व्यतिक्रमं तावदाद । ‘कथमिति । यादृशस्ता दृशो गुणसंबन्धः सर्वायुरुषान्प्रत्यविशिष्ट इति तत्कृते सु दुर्खे सर्वान्प्रत्यविशिष्टे । न च कर्मनिबन्धिना व्यवस्था, कर्मणः प्रकृतत्वेन प्रकृतेश्च साधारणत्वेनाव्यवस्थाताद वस्थ्या,चोदयति । “यादेतदिति । अयमर्थः । न प्रधानं सविश्वनिख्यापनाय प्रवर्तते, किं तु पुरुषार्थम् । यं च पुरुषं प्रत्यनेन भोगापवर्गे पुरुषार्थ साधितैौ तं प्रति समाप्ताधिकारतया निवर्तते, पुरुषान्तरं तु प्रत्यसमाप्ताधि कारं प्रवर्तते । एवं च मुक्तसंसारिव्ययस्योपपत्तेः सुख दुःखव्यवस्थापि भविष्यतीति निराकरोति । “नदी”ति ।


(२) दुपपारमातिरेको-पाठ ' २ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/५०९&oldid=141516" इत्यस्माद् प्रतिप्राप्तम्