पृष्ठम्:भामती.djvu/४९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ.२ पा-२ ष.]
[४८९]

सर्वत्र घटकरकाद्युपलम्भ इति तेपि नभःपरिमाणः प्र सज्येरन्निति । न चाणीवस्य सकलशरोरगता वेदनोपप द्यते । यद्यप्यन्तःकरणमणु तथापि तस्य त्वचा संबहून्वा (९)वचश्च समस्तशरीरव्यापित्वादेकदेशेप्यधिष्ठिता त्वगधि ष्ठितंवत शरीरव्यापी जोचः शकोति सर्वाङ्गीणं शैत्यम नुभवितु त्वगिन्द्रियेण गङ्गायाम्२)अणुस्तु जीवो याति तस्मिन्नेव शरीरप्रदेशे तदनुभवेन सर्वाङ्गीणम्, तस्यासर्वा ीणत्वात् । कण्टकतोदनस्य तु प्रादेशिकतया न सर्वाङ्गी णोपलब्धिरिति वैषम्यम् । ‘गुणत्वमेव च’ति । इदमेव चि गुणानां गुणत्वं यद्व्यदेशत्वमत एव द् िधेमन्ते विष क्तावयवाप्यद्रव्यगते ऽतिसान्द्रे शीतस्पर्गेऽनुभूयमानेष्यनुकूतं रूपं नोपलभ्यते यथा, तथा स्वगमददीनां गन्धवादविप्रकी क्षमावयवानामतिसादं गन्धेनुध्यमान रूपस्पर्श नानु भूयेते, तत्कस्य । हेतोरनुकूनवात्तयोर्गन्धस्य चोजूनत्वादिति । न च द्रव्यस्य प्रक्षयप्रसङ्गःद्रव्यान्तरावयवपूरणात् । अत एव कालपरिवासवशादस्य इतगन्धिनोपलभ्यते । अपि च चैतन्यं नाम न गुणो जीवस्य गुणिनःकिं तु स्वभावः । न च स्खभा वस्य व्यापित्वे भावस्याव्यापित्वं तत्त्वप्रयुतेरित्याय । "यदि च चैतन्यमिति । तदेवं श्रुतिस्वतीतिशासपुराणसिद्धे जीव स्याविकारितया() परमात्मत्वे तथा भृत्यादितः परममचत्वे


(१) संबन्धात्-पा० १ ।
(२) गङ्गायां निमग्नः--पा० २ ।
(३) विकारतया-पा० २ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/४९४&oldid=141400" इत्यस्माद् प्रतिप्राप्तम्