पृष्ठम्:भामती.djvu/४५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[9-२ पा.२.२८]
[४४५]

ब्रवीमी’’ति । निराकरोति । “बाढमेवं ब्रवीषि” । उपल ब्धिग्राहिणा दि साक्षिणोपलब्धिर्युह्यमाणा बाह्यविषयत्वेनैव गृह्यते नोपलब्धिमात्रमित्यर्थः । ‘अतशचेति वक्ष्यमाणोप पत्तिपरामर्शः । तृतीयं पक्षमालम्बते । ‘नन बाह्यस्या र्थस्यासंभवादिति । निराकरोति । "नयं साधर ध्यवसाय” इति । इदमत्राकृतम् । घटपटादयो चि स्थूला भासन्ते न तु परमश्नच्मास्तत्रेदं नानादिग्देशव्यापित्वल क्षणं रथल्यं यद्यप शनकारत्वेनावरणानावरणलक्षणेन विरुद्धधर्मसंसर्गेण युज्यते ज्ञानोपाधेरनावृतत्वादेव त थापि तद्देशत्वातद्देशत्वकन्याकम्यत्वरक्तरक्तत्वलक्षणैर्विरुइ धर्मसंसर्गेरस्य नानात्वं प्रसज्यमानं नाकारवेपि न शक्यं शक्रेणापि वारयितुम् । व्यतिरेकाव्यतिरेकवृत्तिविकल्पे च परमाणोरंशवत्वं चोपपादितानि वैशेषिकपरीक्षायाम् । तस्माद्वाक्यार्थवन्न ज्ञानेपि स्थूल्यसंभवः । न च तावत्पर माण्खाभासमेकशनमकस्य नानात्मवानुपपत्तेः । आका राणां वा(१) ज्ञानतादात्म्यादेकत्वप्रसङ्गात् । न च यावन्त आकारास्तावन्त्येव ज्ञानानि तावतां ज्ञानानां मिथो वा नभिज्ञतया स्थूलानुभवाभावप्रसङ्गात् । न च तत्पृष्ठभावी समस्तज्ञानाकारसंकलनात्मक रकः स्थूलविकल्पो विजु म्भतइति साम्प्रतम् । तस्यापि साकारतया स्थैर्यायोगात् । यथाइ धर्मकीर्तिः ।


(१) च-पा० १ । ३ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/४५०&oldid=141226" इत्यस्माद् प्रतिप्राप्तम्