पृष्ठम्:भामती.djvu/४४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ.२पा-२.२८]
[भामती]
[४४४]

न नीलज्ञानमुपजायेत । तस्मात्संतानान्तराणामिव क्षणा न्तराणामपि खकारणभेदाधीनोपजनानां केषां चिदेव सा मर्यभेदः केषां चिनेति वक्तव्यम् । तथा चैकालयज्ञान संतानपतितेषु कस्य चिदेव ज्ञानक्षणस्य स तादृशः सम कॅनिंशयो वासनापरनामा खप्रत्ययासादितो यतो नी शाकारं प्रवृत्तिविज्ञानं जायते न पीताकारम् । कस्य चित्तु स तादृशो यतः पताकारं ज्ञानं न नीलाकारमि ति वासनावैचित्यादेव खप्रत्ययासादिताज्ज्ञानवैचित्यसि दैर्न तदतिरिक्तार्थसङ्गवे किं चनास्ति प्रमाणमिति पश्यामः । आलयविज्ञानसंतानपतितमेवासंविदितं ज्ञानं वसना तहै चित्यानीलाद्यनुभववैचित्र्यम्, पूर्वनलाद्यनुभववैचित्र्याच्च वा सनावैचित्र्यमित्यनादितानयोर्विज्ञानवासनयोस्तस्मान्न परस्या राश्रयदोषसंभवो बजाडुरसंतानवदिति । अन्वयव्यतिरे काभ्यामपि वासनावैचित्र्यस्यैव ज्ञानवैचित्र्यचेतुना नार्थवै चित्न्यस्येत्याद । ‘अपि चान्वयव्यतिरेकाभ्या’मिति । "एवं प्राप्ते , ब्रूमः” । “नाभाव उपलब्धेरिति । न खल्वभावो बाह्यस्यार्थस्याध्यवसातुं शक्यते । स ख़ुपलम्भाभावाद्वायव सीयेन सत्ययुपलम्भे तस्य बाह्यविषयत्वा()द्वा सत्यपि षादविषयत्वे बाझार्थबाधकप्रमाणसद्भावाद। न तावत्सर्व थोपलम्भाभाव इति प्रश्नपर्वकमाल । ‘कस्मादुपलब्धेर्भरिति । नचि स्फुटतरे सर्वजनीनउपलम्भे सति तदभावः शक्यो। वक्तमित्यर्थः । द्वितीयं पक्षमवलम्बते । ‘ननु नाचमेवं


(१) बालार्वषयत्वाभावात्-पा० १ । ३ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/४४९&oldid=141225" इत्यस्माद् प्रतिप्राप्तम्