पृष्ठम्:भामती.djvu/४४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ.२ पा-२.२८]
[४४१]

सचोपलम्भनं तत्ततो न भिद्यनेयथैकस्माच्चद्रमसो द्वि तोयश्चन्द्रमाः । नियतसोपलम्भश्चाथै ज्ञानेनेति व्यापक विरुद्धोपलब्धिः । निषेध्यो डि भेदः सोपलम्भानियमेन व्यानो यथा भिनवश्विनं नावश्यं सदोपलभ्येते । कदा चिदभ्रापिधाने ऽन्यतरस्यैकस्योपलब्धेः सोयमिव भेदव्या पकानियमविरुद्ध नियम उपलभ्यमानस्तञ्चाप्यं भेदं निव र्तयतीति । तदुक्तम् ।

सदोपलम्भनियमादभेदो नीलतद्वियोः ।
भेदश्च भान्तिविज्ञानैर्दश्येतेन्दाविवादये ॥ इति ।

"खन्नादिवच्चेदं द्रष्टव्यम्" । योयः प्रत्ययः स सर्वे बा ह्यानालम्बनो यथा खन्नमायादिप्रत्ययस्तथा चैष विवादाध्या सितः प्रत्यय इति खभावहेतुः । बाह्यानालम्बनता च प्रत्ययत्वमात्रानुबन्धिनी वृक्षतेव शिंशपात्वमात्रानुबन्धिनोति तन्मात्रानुबन्धिनि निरालम्बनत्वे साध्ये भवति प्रत्ययत्वं खभावहेतुः । अत्रान्तरे क्षेत्रान्तिकश्चेदयति । "कथं पु नरसति बाह्वयैॐ नीलमिदं पीतमिदमित्यादि । “प्रत्ययवै चित्व्यमुपपद्यत ’ स च मेने ये यस्मिन्सत्यपि कादाचि कास्ते सर्वे तदतिरिक्तचेतसापेक्षा, यथा ऽविवशत्यजि गमिषति मयि वचनगमनप्रतिभासः प्रत्ययाश्चेतनसंताना न्तरसापेक्षास्तथा च विवादाध्यासिताः सत्यप्यालयविज्ञान संताने षडपि प्रवृत्तिप्रत्यया इति खभावहेतुः । यासा वाच्यविज्ञानसंतानातिरिक्तः कादाचित्कप्रवृत्तिशनभेदतुः स बाह्वोर्थ इति । वासनापरिपाकप्रत्ययकादाचित्वात्

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/४४६&oldid=141222" इत्यस्माद् प्रतिप्राप्तम्