पृष्ठम्:भामती.djvu/४४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[-२ पा-२.२८]
[भामती]
[४४२]

कदा चिदुत्पाद इति चेत् । नन्वेकसंततिपतितानामाल यविशनानां तत्प्रवृत्तिविज्ञानजननशक्तिर्वासना, तस्याश्च खकार्योपजनं प्रत्याभिमुख्यं परिपाकस्तस्य च प्रत्ययः ख संतानवर्ती पूर्वक्षणः संतनान्तरापेशानभ्युपगमात् । तथा च सवैयाखय१)संतानपतिताः परिपाकहेतवो भवेयुः । न. वा कश्चिदपि, आलयसंतानपातित्वाविशेषात् । क्षणभे दाच्छशक्तिभेदस्तस्य च कादाचित्कत्वात् कार्यकादाचित्कव मिति चेत् । नन्वेवमेकस्यैव नीलज्ञानोपजनसमर्थं त प्रबोधसामर्थं चेति । क्षणान्तरस्यैतन्न स्यात् । सत्वे वा कथं क्षणभेदात् सामर्थभेद इत्यलयसंतानवर्तिनः सर्वे समर्था इति समर्थहेतुसद्भावे कार्यक्षेपानुपपत्तेः । स्खसंता नमात्राधीनत्वे निषेध्धस्य कादाचित्कवस्य विरुदं सदात नत्वं तस्योपलब्ध्या कादाचित्कत्वं निवर्तमानं वेत्वन्तरापेक्ष त्वे व्यवतिष्ठतइति प्रतिबन्धसिद्धिः । न च ज्ञानसंतानान्तर निबन्धनत्वं सर्वेषामिष्यते प्रवृत्तिविज्ञानानां विज्ञानवादि भिरपि तु कस्य चिदेव विच्छिन्नगमनवचनप्रतिभासस्य् प्रवृ तिविज्ञानस्य । अपि च सत्त्वान्तरसंताननिमित्तत्वे तस्या पि सदा सन्निधानान्न कादाचित्कत्वं स्यात् । नचि सत्त्वा न्तरसंतानस्य देशतः कालतो वा विप्रकर्षसंभवः ()। वि शनवादे विशानातिरिंक्जदेशानभ्युपगमादमूर्तत्वाच्च वि शानानामदेशात्मकत्वात् संसारस्यादिमत्वप्रसङ्गनापूर्वस


(१) आळयाविज्ञान-पा० १ ।
(२) विप्रकर्षः संभवति--पा० 3 ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/४४७&oldid=141223" इत्यस्माद् प्रतिप्राप्तम्