पृष्ठम्:भामती.djvu/४४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ-२ पा-२.२८]
[भामती]
[४३८]

नचि ब्रह्मवादिनो नीलाद्याकारां वित्तिमभ्युपगच्छन्ति, कि त्वनिर्वचनीयं नीलादीति । तथादि । खरूपं विज्ञानस्या सत्याकारयुक्तं प्रमेयम् । प्रमेयप्रकाशनं प्रमाणफलं, तत्प काशनशक्तिः प्रमाणम् । बाह्मवादिनोरपि वैभाषिकसै त्रान्तिकयोः काल्पनिक एव प्रमाणफलव्यवचरो ऽभिमत इत्याह । ‘सत्यपि बाह्वर्थ’इति । भिन्नधिकरणत्वे चि प्रमाणफलयोस्तद्भावो न स्यात् । नचि खदिगोचरे पर शं पलाशे वैधीभावो भवति । तस्मादनयोरैकाधिकरण्यं वक्तव्यम् । कथं च तद्भवति यदि ज्ञानस्थे एव प्रमाण फल भवत । न च ज्ञानं खलक्षणमीशमंशम्यां वस्तुस् छां युज्यते तदेव ज्ञानमज्ञानव्यावृत्तिकल्पितज्ञानत्वांशं फलम् । अशक्तिव्यावृत्तिपरिकल्पितात्मानात्मप्रकाशनश तयंशं प्रमाणम् । प्रमेयं त्वस्य बाह्यमेव । एवं सैौत्रान्ति कसमयेपि (९) । ज्ञानस्यार्थसारूप्यमनीलाकारव्यावृत्या क ल्पितनीलाकारत्वं प्रमाणं व्यवस्थापनहेतुत्वात् । अज्ञान व्यावृत्तिकल्पितं च ज्ञानत्वं फलं | व्यवस्थाप्यत्वात् । तथा चाहुः । नचि वित्तिसत्तैव तद्देदना युक्ता, तस्याः सर्वत्रवि शेषात् । तां तु सारूप्यमाविशत् सरूपयत्तद् घटयत् । प्रश्नपूर्वकं बाह्यार्थाभावउपपत्तीराच । ‘कथं पुनरवगम्य त"इति । स हि विज्ञानालबनत्वाभिमतो बाह्वोर्थः प रमाणंतांवंत्र संभवति । एव स्यूलनीलाभासं द् िज्ञानं न परमसूक्ष्मपरमाखभासम् । न चान्याभासमन्यगोचरं


(१) सौत्रान्तिकनयेपि-पा० 3 ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/४४३&oldid=141219" इत्यस्माद् प्रतिप्राप्तम्