पृष्ठम्:भामती.djvu/४४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ-२ पा-२.२१]
[४२७]

येनैतयोर्भाविक कार्यकारणभावो भवेत् । तस्मात्कारूप निकादेव खलक्षणोपादानाबीजजानीयात्तथाविधस्यैवाबुर जातीयस्योत्पत्तिनियम आस्थेयः । अन्यथा कार्यचेतुकानु मानोच्छेदप्रसङ्गः । दिनत्रमत्र सूचितं प्रपञ्चस्तु ब्रह्मत वसमोशान्यायकणिकयोः कृत इति नेह प्रतन्यते विस्त रक्षयात् ॥

उदासीनानामपि चैवं सिद्धिः॥२७॥

भाष्यमस्य सुगमम् ॥

नाभव उपलब्धेः ॥ २८ ॥

पूर्वाधिकरणसङ्गतिमाद् । ‘एवमिति । बाह्यार्थवादि भ्यो विज्ञानमात्रवादिनां सुगताभिप्रेनतया विशेषमाच । केषां चिकि”ति । अथ प्रमाता प्रमाणे प्रमेयं प्रमि तिरिति चि चतस्रषु विधासु तत्त्वपरिसमाप्तिरासामन्यत माभावेपि तत्त्वस्याव्यवस्थानात् (९ । तस्मादनेन विज्ञान स्कन्धमात्रं तत्त्वं व्यवस्थापयता चतस्रो विश्व एषितव्या स्तथा च न विज्ञानस्कन्धमात्रं तत्त्वं नह्यस्ति संभवो वि शनमात्रं चतस्ते विधायेत्यत आइ । ”‘तस्मिंश्च विज्ञा नवादे बुडारूढेन व रूपेणे"ति । यद्यप्यनुभवान्नान्यनुभाव्य ऽनुभवितानुभवनं तयापि बुडारूढेन बुद्विपरिकल्पितेना न्तस्थ एवैष प्रमाणप्रमेयफलव्यवचः प्रमात्वव्यवच्चरस्थेत्यपि द्रष्टव्यं न पारमार्थिक इत्यर्थः । एवं च न सिद्धसाधनम् । tl


(१) व्यवस्थापनात-पा१ १ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/४४२&oldid=141218" इत्यस्माद् प्रतिप्राप्तम्