पृष्ठम्:भामती.djvu/४३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ.२ पा.२.२५]
[४३१]

रोनि “न तेनेदमिति । “भिन्नपदार्थपादानादिति । नानापदार्थसंभिन्नवाक्यार्थाभास(१९)तावदयं विकल्पः प्रयते । तत्रैते नानापदार्थ स प्रथन्तइति ब्रुवाणः खसंवेदनं बा धेत । न चैकस्य ज्ञानस्य नानाकारत्वं संभवति, एक त्वविरोधात् । न च तावन्त्येव ज्ञानानीति युक्तम् । तथा सति प्रत्याकारं ज्ञानानां समाप्तेस्तेषां च परस्परवार्ता ज्ञानाभावादृ नानेत्येव न स्यात् । तत्पूर्वापरक्षणतसा दृश्यगोचरत्वं ज्ञानस्य वक्तव्यं, न चैतत्पूर्वापरक्षणावस्था यिनमेकं शतरं विनेति क्षणभङ्गभङ्गप्रसङ्गः । यद्युचेत । अस्येतस्मिन् विकल्पे तेनेदं सदृशमिति पदद्वयप्रयोगो न विच तत्तदंतागुदे पदर्थं तयोश्च सादृश्यमिति विव क्षितम् । अपि त्वेवमाकारता ज्ञानस्य कक्षितेति । त त्राच । ‘यदा झि लोकप्रसिद्धः पदार्थ’ इति । एका धिकरणविप्रतिषिद्धर्मद्वयाभ्युपगमो विवादः । तत्रैकः ख परं साधयत्यन्यश्च तत्साधनं दूषयति । न चैतत्सर्वमसति विकल्पानां बाह्यालम्बनत्वे ऽसति च लोकप्रसिद्दपदार्थकत्वे भवितुमर्चति । ज्ञानाकारत्वे चि विकरूपप्रतिभासिनां नि त्वत्वानित्यत्वादीनामेकार्थविषयत्वाभावाजशनानां च धर्मि णां भेदान्न विरोधः । नह्यात्मनित्यत्वं बुद्धनित्यत्वं च भु वाणे विप्रतिपद्यते । न चालैकिकार्थेनानित्यशब्देनात्मनि विभुत्वं विवक्षित्वा ऽनित्यशरं प्रयुञ्जानो रौकिकार्ये नि त्यशब्दमात्मनि प्रयुञ्जनेन विप्रतिपद्यते । तस्मादनेन स्व


(१) द्यावभास-पा० १ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/४३६&oldid=141212" इत्यस्माद् प्रतिप्राप्तम्