पृष्ठम्:भामती.djvu/४१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ.२ पा११७]
[भामती]
[४०८]

शैौ शैवल्यपौ। सत्यपि पटस्य तदन्यनन्नुदेशन् शैवल्यस्य संबन्धिपटदेशत्वात् । तत्र। नित्ययोरात्माकाशयोरजसंयोगे उभयस्या अपि युतसिद्धेरभावात् । नचि तयोः पृथगाश्रया श्रितष१९) मनाश्रयत्वात् नापिद्वयोरन्यतरस्य वा पृथग्गति मत्वममूर्तधेनोभयोरपि निष्क्रियत्वात् । न चाजसंयोगो ना स्ति, तस्यानुमानसिद्धत्वात् । तथाह्याकाशमात्मसंयोगि, मूर्त इष्यसङ्गिवान्२)घटादिवदित्यनुमानम्। पृथगाश्रयाश्रयित्व पृथग्गतिमवलक्षणयुतसिद्धेरन्या त्वयुतसिद्धिर्यद्यपि नाभ्युपे नविरोधमावयति तथापि न सामानाधिकरण्यप्रथामुपपाद यितुमर्हति । एवंलक्षणे ऽपि च समवाये गुणगुणिनोरभ्युप गम्यमाने संबडे इति प्रत्ययः स्यान्न तादायप्रत्ययः । अस्य चोपपादनाय समवाय आस्थीयते भवद्भिः । स चेदास्थितोपि न प्रत्ययमिममुपपादयेत् कृतं तत्कल्पनया । न च प्रत्यक्षः सामानाधिकरण्यप्रत्ययः समवायगोचरः, तद्विरुद्धार्थत्वात् । तङ्गोचरत्वे किं पटे एक इत्बेबमाकारः स्यान्न तु पटः एक्क इति । न च एकपदस्य गुणविशिष्टगुणिपरत्वादेवं प्रयेति सांप्रतम् । नदि शब्दवृत्यनुसार प्रत्यक्षम् । नह्य नि()मीणवक इत्युपचरितामिभावो माणवकः प्रत्यक्षेण दहनात्मना प्रथते । न चायमभेदविधमः समवायनिबन्धनो भिन्नयोरपीति वाच्यम् । गुणादिसद्भावे तद्वेदे च प्रत्य


(१) गाश्रयाश्रयित्व-पा० १ । २ ।
(२) संयोगित्वात्-पा० 3 ।
(३) न खल्वग्नि-पा० १ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/४१३&oldid=141158" इत्यस्माद् प्रतिप्राप्तम्