पृष्ठम्:भामती.djvu/३६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ.२ पा१११६ः]
[३११]

त्मना सिकतायामस्ति। यथा घटोस्ति वदि मृदात्मना प्रयुत्पन्ने च घटो मृदात्मनोपलभ्यते, नैवं प्रत्युत्पन्न तैः सिकनात्मना । तेन यथा सिकतायां तैलं() न जायतएव मात्मनोपि जगन्न जायेत, जायते च तस्मादात्मात्मन ऽसीदिति गम्यते । उपपत्यन्तरमाह । ‘यथा च कारण ब्रवेति । यथा चि घटः सर्वदा सर्वत्र घट एव = जात्वसै क्क चिम्पटो भवत्येवं सदपि सर्वत्र सर्वदा सदे न तु क चित्कदा चिदसद्भवितुमर्हतीत्युपपादितमधस्तात् तस्मात्कार्यं त्रिष्वपि कालेषु सदेव। सत्त्वं चेत् किमते यद्येवमित्यत आव । “एकं च पुनर्भरिति । सत्वं चैव कार्यकारणयोः, नहि प्रतिव्यक्ति सत्त्वं भिद्यते, ततश्चाभिः नसत्तानन्यत्वादेते अपि मिथो न भिद्यते इति । । च ताभ्यामनन्यत्वात्सत्त्वस्यैव भेद इति । युक्तम् । तथ सति द्वि सत्त्वस्य समारोपितत्वप्रसङ्गः । तत्र भेदाभेदयोर न्यतरसमारोपकल्पनायां किं तात्त्विकाभेदोपादाना ऽभेद कल्पनास्त्वाशे तात्विकभेदोपादाना भेदकल्पनेति । वयं तु पश्यामो भेदज्यस्य प्रतियोगिजदंपेशत्वाद्वेदाचमन्त रेण च प्रतियोगिश्रवसंभवादन्योन्यसंश्रयापत्तेरभेदश्च स्य च निरपेक्षतया तदनुपपत्तेः, एककाश्रयत्वाच्च भेदस्ये काभावे तदनुपपत्तेः, अभेदोपादानैव भेदकल्पनेति स र्वमवदातम् ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/३६६&oldid=141071" इत्यस्माद् प्रतिप्राप्तम्