पृष्ठम्:भामती.djvu/३५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ.२ पा-१.१४]
[भामती]
[३५२]

चितम ज्ञानन ब्रह्मभाव आधीयतइत्यत आच। "खयं प्रसि ॐ चीति । स्वाभाविकस्यानादेरिति यदुक्तं नानात्वांशेन तु कर्मकाण्डाश्रयो लैकिकश्च व्यवचारः सेन्स्यतीति तत्राद। "बाधिते चे"ति । यावदबाधं च सर्वेयं व्यवचारः खन्न दशायामिव तदुपदर्शितपदार्थजातव्यवचारः । स च यथा जाग्रदवस्थायां बाधकानिवनीते रवं तपवमस्यादिवाक्यप रिभावनाभ्यासपरिपाकभुवा शरीरस्य ब्रह्मात्मभावसाश त्कारेण बाधकेन निवर्तते । स्यादेतत् । 'यत्र त्वस्य सर्व मात्मैवाभूत्तत्केन कं पश्येदित्यादिना मिथ्याज्ञानाधीन व्यवहारः क्रियाकारकादिलक्षणः सम्यग्ज्ञानेनापनीयतइति न जूते किं त्ववस्थाभेदाश्रयो व्यवहारो ऽवस्थान्तरप्राप्ते निवर्तते, यथा बालकस्य कामचारवादभशतोपनयनप्राप्तै। निवर्तते, न च । तावतासै मिथ्याज्ञाननिबन्धनो भवत्वेवः मत्रपीत्यत आह ।‘न चायं व्यवहाराभाव’ इति । कुतः “तत्वमसीतिब्रह्मात्मभावस्येति । न खल्वेतद्वाक्यमवस्था विशेषविनियतं ब्रह्मारमभावमाह जीवस्य, अपि तु न । भुजङ्गो रज्जुरियमितिवत् सदातनं तमभिवदति । अपि च सत्यानृताभिधानेनाप्येतदेव युक्तमित्याच । ‘तंस्करद्वद्या न्तेन चे#ति। “न चास्मिन् दर्शन”इति । नचि जातु क ठस्य दण्डकमण्डलुकुण्डलशालिनः कुण्डलिशानं दण्डवत्तां कमण्डलुमत्तां बाधते, तत्कस्य हेतोस्तेषां कुण्डलादीनां तस्मिन् भाविकत्वात्तदादिशापि भाविकगोचरेणैकाल्य शानेन न नानात्वं भाविकमपवदनयम् । नहि ज्ञानेन वस्त्र ८

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/३५७&oldid=141062" इत्यस्माद् प्रतिप्राप्तम्