पृष्ठम्:भामती.djvu/३५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[३५१]

झगोचराय श्रवणमननादयः सर्वे दतजलाञ्जलयः प्रसज्यै रन् । एवं चानेकात्मकत्वे ब्रह्मणो म्दादिदृष्टान्ता अनु रूपा भविष्यन्तीति । तमिममनेकान्तवादं दूषयति । "नै- वं स्यादि"ति । इदं तावदत्र वक्तव्यं, हृदात्मनैकत्वं घट शरावाद्यात्मना नानात्वमिति वदतः कार्यकारणयोः पर स्थरं किमभेदोभिमत, आलो भेद, उन भेदभेदाविति । तत्राभेदऐकान्तिके हृदात्मनेति च घटशरावाद्यात्मनेति चोत्लेखइयं नियमश्च नोपपद्यते । भेदे चोक्लेखदयनियमावु पपन्नै, आत्मनेति(९) त्वसमञ्जसम् । नह्यन्यस्यान्य आत्मा भवति । न चानेकान्तवादः । भेदाभेदाकल्पे ढल्लेखइयं भवेदपि । नियमस्त्वयुक्तो नचि धर्मिणोः कार्यकारणयोः संकरे तद्धर्मावेकत्वनानात्वे न संकीर्यते इति संभवति । ततश्च हृदात्मनैकत्वं यावद्भवति तावङ्कटशरावाद्यात्मनापि स्यान् एवं घटशरावाद्यात्मना नानात्वं (९) यावद्भवति ताव हृदात्मना नानात्वं सोयं नियमः कार्यकारणयो भवत्। रैकान्तिकं भेदमुपकल्पयति, अनिर्वचनीयनां वा कार्य स्य । पराक्रान्तं चाकाभिः प्रथमाध्याये तदास्तां तावत् । तदेतद्युक्ति(३निराकृतमनुवदन्तों शुनिमुदाचरति । ‘वत्ति केत्येव सत्यमिति । स्यादेतत् । न ब्रह्मणो जीवभावः का पनिक, किं तु भाविक, अंशो वि स, तस्य कर्मस


(१) मृदात्मनेति-पा० २ ।

(२) शरावाद्यात्मनानात्वं-पा० २ । ४ ।

(३) तदेतद्युतियुत-पा० ३ । ४ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/३५६&oldid=141061" इत्यस्माद् प्रतिप्राप्तम्