पृष्ठम्:भामती.djvu/३४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ.२ पाउ१ ख.७]
[३४१]

तिरिति निर्विषयः सत्कार्यवादनिषेध इत्यर्थः ।

अपीतौ तद्वत्प्रसङ्गादसमञ्जसम ॥८॥

असमञ्जस्यं विभजते । ‘अत्रज्ञचेदको, “यदि स्यै ल्ये"ति । यथा दि यूषादिषु चिक्रुसैन्धवादीनामविभाग लक्षणे लयः खगप्तरसादिभिर्गुषं रूषयत्येवं ब्रह्मणि वि एछादिधर्मणि जगन्नयमानमविभागं गच्छद्ध ह्म स्खधर्मेण रूपयेन्न चान्यथा लथे लोकसिद्ध इति भावः । कपा न्तरेणासामञ्जस्यमाच । ‘अपि च समस्तस्येति । नहि समुद्रस्य फेनेर्मिबुझ्दादिपरिणामे वा रज्वां सर्षधारादि विभ्रमे वा नियमो दृष्टः । समुद्र द् िकदा चिरफेनेर्मि रूपेण परिणमते कदा चिद्वहुदादिना, रज्यां चि कश्चित्स “ इति विपर्यस्यति कश्चिद्वारेति । न च क्रमनियमः । सेयमत्र भेग्यादिविभागनियमः क्रमनियमश्चासमञ्जस इति । कल्पान्तरेणासामञ्जस्यमाच । ‘अपि च भक्तण” मिति । कल्पान्तरं शङ्पूर्वमाङ । ‘अयेदमिति ॥ सिद्धान्तक्षत्रम् ।

न तु दृष्टान्तभावात् ॥ ९ ॥

नाविभागमात्रं लणे ऽपि तु कारणे कार्यस्याविभागस्त न च तद्वर्मरूषणे सन्ति सचखं दृष्टान्तः । तव तु का रणे कार्यस्य लये कार्यधर्मरूषणे न दृष्टान्तलोप्यस्तीत्य र्थः । स्यादेतत् । यदि कार्यस्याविभागः कारणे, कथं कार्यधर्मारूपणं कारणस्येत्यत आच । "अनन्यत्वे

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/३४६&oldid=141051" इत्यस्माद् प्रतिप्राप्तम्