पृष्ठम्:भामती.djvu/३४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ-२ पाउ१ ई]
[भामती]
[३४०]

ने"ति । परस्यैव त्वचेतनप्रधानकारणवादिनः सांख्यस्य न युष्म । "प्रयुक्तत्वात्तु वैचक्षण्यस्ये"ति । वैलक्षण्ये कार्य कारणभावो नास्तीत्यभ्युपेत्येदमुक्तम् । परमार्थततु नासा भिरेतदभ्युपेयतइत्यर्थः ।

असदिति चेन्न प्रतिषेधमात्रवत ॥ ७ ॥

न कारणात्कार्यमभिन्नमभेदे कार्यत्वानुपपत्तेः । का रणवात्मनि वृत्तिविरोधात् श्रद्यश्एद्यादि विरुद्धधर्मसंस गच । अथ१) चिदात्मनः कारणस्य जगतः कार्या नेदः, तथा चेदं जगत्कार्यं सर्वेपि चिदात्मनः कार णस्य प्रागुत्पत्तेर्नास्ति नास्ति चेदसदुत्पद्यतइति सत्का र्यवादव्याकोप इत्याच । ‘यदि चेतनं द्व”मिति । प रिहरति । "नैष दोष’इति । कुतः,प्रतिषेधमात्रत्वात्”। विभजते । ‘प्रतिषेधमात्रं वेद’मिति । प्रतिपादयिष्यति चि तदनन्यत्वमारम्भणशब्दादिभ्य इत्यत्र । यथा कार्यं खरू पेण सदसवाभ्यां न निर्वचनीयम् अपि तु कारणरूपेण (२) शक्यं सत्वेन निर्वक्तुमिति । एवं च कारणसत्तैव कार्यस्य सत्ता न ततोन्येति कथं तदुत्पत्तेः प्राक् सति कारणं भवत्यसत् । स्खरूपेण त्वत्पत्तेः प्रागुत्पन्नस्य ध्व स्तस्य वा सदसवाभ्यामनिर्वाच्यस्य न सतो ऽसौ वेत्प


(१) अथ– नास्ति ।

(२) यथा न कार्यं स्वरूपेण सत् किं तु सदसवाभ्यामनिर्वचनीयमपि कारण रूपेण-पा० ४ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/३४५&oldid=141050" इत्यस्माद् प्रतिप्राप्तम्