पृष्ठम्:भामती.djvu/३४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ-२ पा१.४ ]
[३२५]

मानान्तरस्याविषयः सिद्धवस्ववगायिनः ।
धर्मे ऽस्तु कार्यरूपत्वाब्रह्म सिद्धे तु गोचरः ॥

तस्मात्समानविषयत्वादस्त्यत्र तर्कस्यावकाशः । नन्वस्तु वि रोधःतथापि तर्कोदरे को चतुरित्यत आह । ‘यथा च शुनीन’मिति । सावकाश बक्क्षेऽपि शुनये ऽनवकाशैक श्रुतिविरोधे तदनुगुणतया यथा नयन्ते एवमनवकाशंकत ॐ विरर्ध- तदनुगुणनया बकैपि धूनये गुणकल्पनादिभि व्याख्यानमर्चन्तीत्यर्थः । अपि च ब्रह्मसाक्षात्कारो विरे घिनया ऽनादिमविद्यां निवर्तयन् दृष्टेनैव रूपेण पेशसा धनमिष्यते, तत्र ब्रह्मासाशात्कारस्य मेशप्तनतया प्रधान स्थानुमानं इष्टसाधर्येणाडष्टविषयं विषयते ऽन्तरङ्ग, बधिरी त्वत्यन्तपरोक्षगोचरं शब्दं शनं तेन प्रधानप्रत्यासत्यायन मानमेव बलीय इत्याच । "दृष्टसधम्र्येण चे"ति । अपि च धृत्यापि ब्रह्मणि तर्क अडत इत्याच । "श्रुतिरपीति । सेयं ब्रह्मणे जगदुपादानत्वाक्षेपः पुनस्तर्केण प्ररुद्यते ।

प्रकृत्या सच सारूप्यं विकाराणामवस्थितम् ।
जगद्र सरूपं च नेति ने तस्य विक्रिया ॥
विश्ई चेतनं ब्रह्म जगज्जडमश्रद्विभाक् ।
तेन प्रधानसारूप्यात् प्रधानस्यैव विक्रिया ॥

मथाचि । एक एव सीकायः सुखदुःखमोचात्मकतया पत्युश्च सपत्नीनां च चैत्रस्य च स्त्रैणस्य तामविन्दते ऽपर्यायं सुख दःखविषादानाधत्ते । चिया च सर्वे भावा व्याख्याताः । नास्सुखःखमोचाभिमया च खगेनरकोच्चावचप्रपञ्च

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/३४०&oldid=141045" इत्यस्माद् प्रतिप्राप्तम्