पृष्ठम्:भामती.djvu/३४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ.२पा-१ ख.४]
[भामती]
[३१६]

तया च जगदशरुद्वमचेतनं च, ब्रह्म तु चेतनं विशदं च, निरतिशयत्वात् । तस्मात् प्रधानस्याशब्दस्याचेतनस्य विकारो जगन्न तु ब्रह्मण इति युक्तम् । ये तु चेतनब्रह्मवि कारतया जगचैतन्यमाहुस्तान् प्रत्याच । "अचेतनं . चेदं जगदि”ति । व्यभिचार चोदयति । “ननु चेननमपी’ति। परिहरति । "न खामिभृत्यथेरपी"ति । ननु मा नाम साशाच्चेतनश्चेतनान्तरस्योपकार्षीत्, तत्कार्यकरणबुडादिनि येगद्वारेण ढपकरिष्यतीत्यत आच । ‘निरतिशया ह्य कर्तारस्थेतना’इति । उपजनापायवह्र्मयोगे ऽतिशयःत दभावो निरतिशयत्वम् । अत एव निर्यापारत्वादकर्ता रस्तस्मात्तेषां बुद्धादिप्रयोक्तृत्वमपि नास्तीत्यर्थः । चेको ऽनुशयबीजमुद्दास्यति । “येपो”ति । अभ्युपेत्यापाततः स माधानमाच। "तेनापि कथं चिदिति । परमसमाधानं । तु स्त्रावयवेन वक्तं तमेवावतारयति । “न चैनदपि वि लक्षणत्व’मिति । स्ह्त्रावयवाभिसंधिमाह । “अनवगम्यमा नमेव सीदमिति । शब्दार्थात् खलु चेतनप्रकृतित्वाचैत न्यं पृथिव्यादीनामवगम्यमानमुपदलितं मनान्तरेण सा शच्छयमाणमप्यचैतन्यमन्यथयेन् । मानन्तराभावे त्वा थीर्थः श्रुत्यर्थेनापबाधनीये, न तु तडलेन() भृत्यर्थे ऽन्य थर्तिव्य इत्यर्थः । स्त्रान्तरमवतारयितुं चेदयति । ‘न- नु चेतनत्वमपि क्क चि”दिति । न पृथिव्यादीनां चैतन्यश र्थमेव, किं तु भूयसीनां मुनीनां साशदेयार्थ इत्यर्थः ।


(१) तदशेन–पा° 3 ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/३४१&oldid=141046" इत्यस्माद् प्रतिप्राप्तम्