पृष्ठम्:न्यायमकरन्दः.djvu/३९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यायदीपावलिः । ऽनिरूपणत्। आगमस्तु तद्विपर्यये तत्सत्यमित्यवधारणत् । वाचर म्भण विकारो नामधेयमिति चापरस्य साक्षादसस्यतऽभिधानात् । मृत्तिकेत्येव सत्यं, प्राणा वै सत्यमिति च भिक्षुकपादप्रसरणन्यायेन सांव्यवहारिकसस्य तानुपमर्देनेव, स वा एष पुरुषोऽन्नरसमयोऽन्यो ऽन्तर आत्म प्राणमय।ऽन्योऽन्तर आम मनोमय इत्यदवन्तरान्तः रातिमत्वाभ्युपगमेन बहिर्बहिरनारमत्वप्रतिपादनवत् कुम्भाद्यलीकभ चस्य विवक्षितत्वात् । अन्यथा वाचारम्भणश्रुतेर्दष्टन्तिकाननुगुण त्वप्रसङ्गात् । एवं सोम्य स आदेश इति च दान्तकक्ष्याकोपप्रस ङ्गाच्च । स्मृत्तिकाघ्यतरेकण तद्धिकाराभाववन्मूलकारणातिरेकिणस्त द्विकारस्यप ऋत्तिकादसत्यतायां तात्पर्यात् । प्राणा वै सस्यमश्र ,ि सत्यस्य सत्य तेषामष सत्यामिति चोपक्रमोपसंहारयोः प्राणानां मुख्यसत्यनाङ्गीकारे विरोधात् । स्पष्टं च व्यावहारिकसत्यताङ्गीकारे वाक्यस्योपपत्तेः । मायां तु प्रकृतिमिति च मायोपादानत्वेन, ने ह ननेति च निषेधेत सक्षriखेलापनात् । द्वा सुपर्णेत्यादेस्तु अविद्या सिद्धद्धनानुवदनन्यत्र तत्पयपपत्ते सत्यत्वाश्रयपतत् । अपुरु ष/थं चऽयत् । द्वितीयाद्वै भय भवतीति च स्वयम अपुरुषार्थ नाभिधानात् । उपमानस्य तु सtदृश्यस्वरूपपक्षीणस्य सत्यत्वस त्यत्वयोस्तटस्थयात् । अथपत्तरप बाधिका भवन्ती क भवेत्, सं व्यवहारान्यथानुपपत्तेरात चेन्न । स्वप्तवदुपपत्ते • । तदवसंवादानु ' पपत्तिरिति चेत्, कऽयमत्रमेव दो नाम मानान्तरविरोधश्च । सो ऽग्रसद्ध । शैत्यत्र विराधात् । प्रतिभासकबाधवंध्यं चत् । अ पाततस्तस्वप्नेऽपि समानम् । सर्वथा त्वशक्षज्ञानमित्युक्तम् । सुख ङ ख पर्यन्तता तु स्थप्नेऽप स म[ना। अशमादकपीतमदकयोर स्येव स्वप्नेऽपि कियद्वैलक्षण्यम् । रसवीर्यत्रिपकादिवैषम्यमप्येवम् । एवमसत्यतानुपमर्दनेनऽवान्तरभेदोऽस्तु।जागरे का नाम वस्तुक्षत । लताविशष इवाऽसत्यतावशम्रप प्रतव्यक्तिगस्यता च भेदस्य गोमयपायसीयन्ययेनापाकरणप्रसङ्गात् । प्रसङ्ग व जगद्धचक्ष्य सैयैव विलापप्रसङ्गात् । अद्वैतज्ञानम सत्यादेव प्रमात्रादभवदुपपन्न म्। अमत्यस्य सत्यगत्रज्ञ निकरणतप्रवणता। वणीत च स्खप्न कामिनीसन्दर्शनादेरसत्यस्यैव सस्यार्थसूचकटंघम् । नच विज्ञान स्यापि स्वरूप मEषता प्रमात्वोपयोगिनी, विषयसयत तु तथ । त ५

-