पृष्ठम्:न्यायमकरन्दः.djvu/३९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायदीपावलिः । वमने सांप्रतम् । असत्यस्याप प्रतीबम्बादवदसदवङ्गताप लम्भात् । सत्यमेव विज्ञानं तत्र साधनङ्गमिति चेन्न । ज्ञेयभेद वच्छ तस्य ज्ञानमान्न स्यातिप्रसङ्गित्वात् । तदवच्छिन्नस्य सिद्ध्यङ्गताय त स्यापि तदङ्गत्वात् । धूम। भनस्य सनङ्गत्वं नासत्यत्व, अपि त्वव्याप्यत्व, बहुल।वेत्रादेवभासवंवक स्यप व्याप्त्युपाग। व । व्याप्तस्य वसयस्यापि सत्यबिम्बदि सिद्धावङ्गतामवादम । व्याप्तिरष्यसत्या कथमुपयोगेनीति चेत्, सस्यापि कथमिति समानः पर्यनुयोगः । सत्यत्व देवते वदत। , मेऽग्रत्वद्वंत्युत्तरम् । न दृष्टान्तसिद्धिरिति चेतू । समानमेतत् । व्याप्तिश्च व्याध्यव्यापकनिष्ठा तयोरन्यतराभावेऽपि न सम्भवेत् । व्ययं च प्रतबिम्बाद्यसत्यमत तन्निष्ठ व्यप्तरसरः कथं न दृष्टन्त । तथाचटुलकुटन्छ। य पात भवताम् । तथप स्वयमसत्यं कथमन्यत् न Fधयतं(त चेत् । स्त्रयं सत्ये व कथमिति स मानम् । तस्य सत्स्वभावत्वादिति चेत् । तुल्य मतरत्र Iष । (त स्तवमसत्य मतं चश । सत्यवव छैन तम्पपत्तेः । K = सत्यववेकानंस्तस् घङ्कलेकार त्यस्त्वमे कत् सरय स्य[प तथा भाच स्यात् । मायमरीच्युदकाद्धनुभवसद्धनरुप ख्यववकस्य नरसंघ षणादेस्तु निस्तत्रस्य तक प्रतिभालसम्भवत् । तन्न यम ने कत को, नाप्यनध्यवस्मि त' } सपक्षगमत्वात् । नापि कालयापदिषु । प्रत्यक्षाद्यन पहृतवषयत्वात् । कुम्भादि सत्यताप्राहिणा प्रत्यक्षेणैव च हृतविषय इति चेत् । केयं कुम्भादेः स यता, या प्रत्यक्षस्य गोचराः स तांते चत् । सामान्यसत्ता चेत् ममन्यदं रसत्यतापत १ स्वरूप सत्ता चेत् स्वरूपाणां परस्परव्यवृत्तरव्यपकत्वदलक्षणम । तदनु गामिधर्माद्भर करणे सामान्यसत्तवैयर्यम् । तेनैव सद्व्यवहार नुग त्युपपत्त । तस्य च सामान्यरूपतपातस्तलक्षणपपत्त । न'मम म्यस्य च समन्यदरसत्यतत्त । वध्रप्रयरात्रषयत्वमत चेत् स्रुक्सपदेरपि सत्यतापातस्तदभवस्य चासत्यतपातः । विभ्रमा विभ्रमविपर्ययपातश्च । बधाभावदापातत , सर्चथ वा। नाग्निराः । मरीच्युदकादावतिव्याप्ते । नाप्युत्तर । तस्य । स्मदादिप्रत्यक्षागोचर त्वात् । निरुपाख्यविवेक श्वेदविरोधः । सन् घट इत्यादि प्रत्ययस्य कीदृ गोचर इति चेत्, सऊपरश्चन्द्रमःसगन्धर्वनगरमियादे यद्वक्तवगिति सतोष्टव्यम् । नानुमानमपिबधकम। प्रबलानुमन