पृष्ठम्:न्यायमकरन्दः.djvu/३९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायदीपावलिः। नुरागपाहणे । तदेवमनुपाख्यस्यश्याश्रयतापमतरत स्थितम् । किं पुनः सोपाख्यस्यामस्यपि मानसम्बन्धे ! नापि भगासिद्ध पक्ष कथयस्वत् । नाप्यन्यथासिद्धःनिरुपाश्रित्वात्। नच बाधितत्वमुप धि. । तस्यैव मिथ्यापदार्थतया सध्यताऽभिधानात् साध्यस्य चानुप धित्वात् । नापि दोषगम्यत्वं, साधनव्यापकत्वात् । तथभ वे चानु पाधित्वात् । इन्धनभेदस्याप्यन्यथा धूमोपाधितापातात् । उपाधिश्च साधनाव्यापकत्वे सति साध्यसमव्याप्तः । मिथ्यात्वं मा भूद, दृश्य स्वं च भविष्यतीति को दोषः । तथाच विपक्षबrधकानुकूलन कम भवाप्रयजक इत चेद्न । सत्यवे जडस्य द्रोननुपपत्त । न तवत् स्त्रप्रयवम् । आडनहानेवगन्धर्वच } [[प स्खiतरक दर्शन हश्यत्वम् । संसर्गनिरूपणात् । नच दृशि ने सर्गमन्तरेण। इयं दष्टमिति युज्यते । अतिप्रसङ्गात् । संसर्गस्तु न न नग्vतिरकी । तस्य संसर्गिस सर्गेऽनवस्थानात् । असंसर्गे तन मगे इत्यनुपपत्ते-।अनतिरके घस्तुनी एव न ससग नमते स्यात्अतिरेकीनतिरेकौ तु विरुद्ध। न - योगादिविकल्पायोग। च । न तावदू दृश्यदर्शनयोः न यंग । दर्शन स्यऽद्रव्यत्वात् । नापि समवयः । दर्शनस्यात्मैकगुणाभिम तस्य घ टदिना तदयोगात् ! तदत्यमपे द्रवकठिनवद्विरुद्धरूपयोर्जडाज डयो. कथं स्यात् । विषयविषयिभवमपि न तत्रतो जनी । तर रय हि द्रव्यादिष्वन्तर्भावे. स्म्न्यादिभिः सह संवेदनस्य सेस ग न स्यात् । अनन्तर्भाव योगस्य कृतान्तनिरोधी । येऽप्यइष्टदेवः श्रात् कर्मकरक iत्रेषयस्तनत कुनं मेषयते ब्रूयात् तस्य धीश्वरज्ञानस्याविषयश्वप्रसङ्गो नित्यत्वात् । अस्मददिज्ञानस्याग्रती तद्यथैरसंसर्गप्रसङ्गः । नचापरः प्रकारः सभत्री | सम्भवे व कथ प्रध्वस्तानागतयोस्तत्सम्भव । नचनमभव, नास्ति स मग म सर्गश्वस्तीति । नच दृग्दृश्ययरेकाम्त करणसंक्रान्ति ते सर्गः चितेस्ताविकसंक्रमायोगात् । अविक्रियस्व । अताबिकसक्रमे Sीकसंसर्गेप्रमङ्गात् । एवञ्च अतात्रिकतापत्तिः । दृश्यदृष्टे । असः स्यप्यपरसंस निरूप्यनिरूपकभावो भवेदितचेझ तथा सति स्म व सितिस्तेऽपि परिणततालफलकालिन निरूपणपातात् । अभावव दिति चेन्न । अनभ्युपगमत् । न ह्यभवस्याप्य मति स सर्गे तत्र कं प्रतियोगिता निरूपणमयुपगच्छमःतस्मचित्रदमन एवैकस्यान