पृष्ठम्:न्यायमकरन्दः.djvu/३८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीगणेशाय नमः । न्यायदीपावलिः । श्रीमदानन्दबोधभट्टरकसुधीनिमिता । जगदङ्करकन्द।य विशदानन्दमूर्तये, ॥ गलिताखिलभेदय नमः शान्ताय विष्णवे ॥ १ ॥ दुस्तकांतोमरश्रेणवदरणवशरदम् ॥ रुचिरां न्ययदपानमवले रचयाम्यहम् ॥ २ ॥ विवादपदं मिथ्य, दृश्यत्वात् । यदित्थं तत्तथा । यथोभय घडविवादपदं रजतम् । तथेतत्, ततस्तथा । विवादपदस्यानेक रूपत्वेऽपि ससाध्यविशेषोपादानेन तद्विशेषसिद्धिः । सत्यविवेकस्य मिथ्याभवस्य सध्यस्वन्नाप्रसिद्धविशेषणत, नाऽपसिद्धन्तोऽपि, सत्यमवध्यं, बाध्यं मिथ्येति तद्ववेकः । प्रतिपनं च धर्मिणि न्याय प्रवृत्तेः प्रमणप्रतिपक्ष इत्यसमर्थविशेषणवाद्, नाप्रसिद्धविशेष्यता पि । एतच्चश्रयासिद्धिनिरासे निपुणतरे निरूपयिष्यते । नच प्रम णविरुद्धः प्रतिशतार्थ, इति कालातीतोद्धरे । नापि हेतुरसिद्धः । ऽइयत्वस्य पक्षवृत्तित्वनिश्चयात् । प्रमाणदृश्यत्ने बाधासिद्धि रिति चेन्न । साधरणप्रयुक्त हेतौ विशेषविकल्पेन निराकरणे सर्व सधारणप्रसङ्गात् । तथाiह धूमायूध्वजधनेऽयनेतद्देशकाल संलग्न धूमो हेतु, किं वा एतद्देशकालसंलग्न धूमो हेतुःअसिद्धि राधे । द्वितीये सधन शून्यं निदर्शनमिति पर्यनुयोगस्याविवक्षि तविशेषधूममात्रं हेतुरित्येव परिहार, स च समः प्रकृतेऽपि । नच प्रमाणागोचरो धर्मात्य। श्रयासिद्धिरिति सम्प्रतम् । प्रतीतिगोचर मात्रस्याश्रयतोqप त प्रमाणंत्रिशेषणस्यासमर्थात्सुरभितासध ने तु गगनरविन्दस् यानाश्रयता न प्रमाणविरहादपि त्वनुपाख्यत्वात्, तद्विलक्षणता तु प्रकृते प्रतीतिसिद्धा । न च स्त्रश्रयघातितया दृश्यत्व हेतुराश्रयासिद्धिमात्मनः स्वयमवासादयतीतिसाम्प्रतम् । यदि स्या