पृष्ठम्:न्यायमकरन्दः.djvu/३८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२e प्रमाणमाला । एवमनन्दरूपोऽयं विशानत्वात् स्वयं प्रभुः । विष्णुरात्मोत्मनः श्रुत्या विमोक्षाय निरूप्यते ॥ कः पुनरयं मोक्षो नाम नित्यनिरतिशयसुखाभिव्यक्त्यात्मा निःशेषदुःखोच्छेदः । स चाचिद्यस्तमय एव । न ह्यविघातोऽन्या स्वसंवेदनस्य सुखस्यानभिव्यक्तिनम । साISiष कथमनभिव्यक्ति रितिचेत् । अभिव्यक्ति कार्यस्यास्ति प्रकाशत इति व्यवहारस्य प्रति बन्धेन तद्विरुद्ध स्य, नास्ति न प्रकाशत इति व्यवहारस्य कारणरवत् कार्यविरोधं पुरस्कृत्य पर्युदसेन, न तु प्रसज्य प्रतिषेधाभिप्रायेण । स्वसंवेदनस्य नित्यस्य तदसम्भवात् । एवं दुखमपि स्वमनि न स्वाभाविकं भवति । आनन्दस्वभावविरोधtत् । नाप्यागन्तुकम् । घस्तवम् । अत्रैते कारणान्तरासम्भवात् । द्वितीयाद्वै भयं भवतीति श्रुतेः । कार्याणां चऽऽगन्तुकानां तदधीनत्वनियमात् । तस्म। ध्यात्मिकादिदुःखत्रयमप्यविद्यामक मेव । नच कारणनिवृत्तिमन्तरे णमपि कार्यस्यात्यन्तिकी निवृत्तिर्भवति । तस्मादविद्यानिवृत्तिरेवन तिशय सुखझभिर्यक्तिरशेषानर्थनिवृत्तिश्चेति गीयते । अनभव्यक्तप द वेदनयविद्यनिरसनमकत्रदोष न थनवत्तक्रतपदनानङ्य मकवाचभवत्वेवमवद्यस्तमयम क्षः, भवतु वायमशेषदुःखच्छ दरूपत्वत्पुरुषार्थःसुखस्वभाववस्त्वन कथं पुरुषार्थाः स्यात् । आत्मातिरेकिण एव तस्य तथादर्शनात्, न प्रतीच. प्रकाशमानस्या नतीतस्य तथाभवत्, अतरकस्याप्रयजकत्वात् , अन्यथा परसुख स्यापि पुमर्थत्वप्रसङ्गात् । अत्माऽसमवेतं तत्तथेति चेत् न । अतीतस्यापि तस्य तथात्वापत्ते । अनतीतमात्मसमवेते तथेति चेत् न। समवायस्य सम्बद्धसम्बद्धचिकल्पासहस्वेन दुर्निरूपत्वात्, सम्बद्धत्वे प्रत्यक्षपराहत सम्बन्धपरम्पराप्रसङ्गात् । सम्बन्धिनोर्डिंभ तयोरवच्छेदेन प्रत्यक्षयः सम्बन्धस्यप्रत्यक्षानुपपत्तेः । असम्ब द्धत्वे च तयोरयमिति व्यवस्थानुपपत्ते , निरूप्यनिरूपकभवस्य च सम्बन्धन्तरगर्भत्वत, अन्यथा सौधसितिम्॥ोऽपि परिणततालफ़ लकलिना निरूपणापतात्, नाशस्यापि नाशिनां तदीयतयाध्यस्त स्यैव निरूपणमित्यव्यभिचर।त् । तस्मात्प्रत्यक्षप्रकाशमानमनती ते सुखं पुरुषार्थ इति वाच्यं, वर्तमानेऽपि प्रमानुवृत्तेरनागतस्य चाडै मानतया पुरुषार्थत्वात्एतावता चोपपत्तौ किमातिरेकग्रहणेव दर्जानक