पृष्ठम्:न्यायमकरन्दः.djvu/३७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ममाणमाला । १.३ मिदं जडत्वं नाम हेतुकृतं किं च दृश्यत्वमिति । उच्यते । जडत्वं नामातरमप्रचारवमसवेषत्वं वा पvसात्मकदृश्यत्वं तु ख व्यवहारे स्वतिरेकिस्वदर्शनपक्षनियतिर्विधिमात्रमिति विचकर्ष । हन्त एवमात्मन्यपि प्रकुनहेतुप्रवृद्धावनौकान्तिकत्वं स्यात् । मैवम् । तस्य स्वप्रकाशवत, छंचिद्रपर्व । अत एव तृतीयाऽऽस्त्रकः । कुतः स्वप्रकशत्वमेतच्चत् । अत्रायं क्षुरुषः यज्यलभंवतोत श्रुतेः । किञ्च । अस्ति तावन्ममेदमनुकूलमिदं प्रतिळमिति च शनं, यद्वशादनुकूले प्रवृत्ति, प्रतिकूलाश्च निवृत्तिः तस्मञ्छे दकप्रकाराधीनम्, अवच्छिन्नप्रकाशत्वाद्दडिप्रकाशवत् । अघञ्छ दक्षश्चयमात्म न स्वाश्रयव्याप्यो भवितुमुत्सहते । वस्तुत्वादसि थारावत् । न ह्यस्लिशरयैवाखिधारा छिद्यते । विषयसंवयन देव तदाशयः स्वोऽपि विध्यत्वितिचेन्मैवम् । सवेदित हि न वातिरे किस्खविदधीनप्रकाशः । जंज्ञिकर्मतासन्तरेणापरोक्षत्वात् । संवेदन व त । अतः पारिशेष्यात् स्यप्रकाशताखिद्धिः। यचा प्रभाकारं पूरयेवं प्रयुज्यते । संवेदिता स्वप्रकाशः सवि कमेंतमन्तरेण(पशेवत संवेदवादिति । विज्ञानरूपश्वायमात्म वेदान्तेषु गीयते । विज्ञानमानवं ब्रह्म । अयमरमा ब्रह्म सघोनुभूति स्यनुशासनमिति च । विज्ञानं च स्वप्रकाशमिति कथं तडूपस्यात्म न नामप्रकाशता । चिहानमेव तावद कथं स्वप्रकाशयमित चेत् । अन्न साधनश्लोकः विमता धीः समाधारकालस्बशानहानितः । न हीना व्यवहारेण धीत्ववादविमता यथा - विमता विप्रतिपन्ना धीः सवित्समधरकलस्वशानहानितः स्वसमानाश्रयस्वसमानकालस्वगचरशनाभावादात यावत्, होना व्यवहारेण व्यवहार्या न भवति । धीत्वात् । संविवाद । अ विमत यथा । अविप्रतिपन्न घटसंविन्ममास्तीति व्यवह्रियमाणसं वदू यथत्यर्थः । एतदुक्तं भवति, विवादाध्यासता संचित, स्वसमानाश्रय स्व समानफलस्वगोचरसंवेदनविरहप्रयुक्तव्यवहारविरहा न भवति संवित्त्वात् । अनन्तरव्यवह्रियमाणसंविद्वदिति । अस्वसंवेदनस् तु संवेद्यमानघटप्रकाशसमनन्तरमेव मयेदं विदित्वमिति विकल्पो न