पृष्ठम्:न्यायमकरन्दः.djvu/३७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२ प्रमाणमाला । प्रत्यक्षादिप्रमाणानां प्रामाण्यं व्यावहारिकम् । आश्रिस्याऽयं प्रपञ्चः स्यादलीकोऽपि प्रमाणपत्र ॥ अद्वैतागमवक्यं तु तत्वावेदनलक्षणम् । प्रमाणभावं भजत बाधचैधुर्यहेतुतः । न हि सुशिक्षितोऽपि प्रत्यक्षादिरत्यन्ताबाध्यार्थपरिच्छेद लक्ष णाप्रमाण्यं स्वतः परतो व विज्ञातुं क्षमते । न हि तवत् प्रत्यक्षेणैव वेदनेन स्वप्रामाण्यमीदृग् विज्ञायते । परवेदनपते हि तत्स्वात्मनम प्यगोचरयत् कथं स्वप्रामाण्यं गोचरयेत् । स्वसंवेदनपक्षेऽपि स्वार्थस्यात्यन्त कम धमनवगम्य तु कथं तर्कोपहतमयोदारमान = प्रमण्यम ध्यवस्यत । नच स्वार्थस्यत्यन्तिकबाधासवमस्मत्प्रत्यक्ष गम्यं सम्भवति । कालान्तरभाविनो बाधस्येदानीमयोग्यत्वेनानुप लम्भसम्भवत् । परमपि प्रत्यक्षान्तरं चेदद्यसमनयोगक्षेमं कथम आ प्रवर्तताम् । यद तुप्रत्यक्षस्यैवैतादृशी गतिस्तद केव कथ्म तज्ञः चरव्याप्युपजीविनो वराकस्यानुमलादेः । परतश्च प्रमाणत्वपरिज्ञानेऽवस्थितेः । परिहारं प्रयत्नेऽपि न पश्यामः सभाक्षसम् । + « आगमवाये पुनरानयतकालचस्तुपरेच्छइ कत्वादत्यन्तका बrध्यत्वलक्षणमप सत्यत्वं द्वषयस्याध्यवस्यत् । तदवसयाच व्यतिरेकाभ्यां च तसधनत्वलक्षणं प्रमथ्यमध्यवस्यते । तथा धूयते, सत्ये ज्ञानमनन्तं ब्रहेति। तस्मादसैंतागमवाक्यमेव तत्ववेदने प्रमाणमुपपद्यते, न प्रत्यक्षादीनीति स्थितम् । एतेन धर्मिग्राहकप्रमाः णवधः प्रकृतस्य परास्त एव । सांव्यवहारिकस्य लत्यघस्य तेन सिलेः । तस्य च शरीरात्मभाव इवालीकत्वेनाविरोधात् । यत्पुनर प्रामाणिकत्वे प्रपञ्चस्य कथं नाश्रयसिद्धं साधनमिति ! तदप्यस त् । प्रसिद्धिमात्रेणाप्याश्रयत्वे बाधकदशनात् । नेवम्भूत आश्रयः, प्रमाणन्यस्वझरविषाणवदिति बाधकमिक्चेिन्न । एतदेव हेतुं प्रति आश्रयत्यलअयत्वयोः प्रकृताबrधात् । यदि त्वेवम्भूतमेव प्रमाण न्यत्वं भवदीयं हेतुं प्रत्यश्रय, कथमस्मदीयं प्रति न भवेदविशेष त । अथ भवदीय प्रस्यपि नाश्रयस्तर्हि तस्याश्रयासिद्धत्वदसधन त्वे कथं प्रकृतबाधकतेति । एतेनोदाहरणेऽप्याश्रयहनशङ्कानेिर, स्त, त्वदुदाहरणसाम्यादिति सवै मुस्लितम । तथापीदञ्छयस कि