पृष्ठम्:न्यायमकरन्दः.djvu/३७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रमाणेमलं । चरस्य यक्षादिमलस्य वैयवच्छेदाय नियमग्रहणम् । किञ्च । वि चादध्यासता प्रवृत्तिः पुरोवर्तिगोचररजतशान पूर्विका । रजतेच्छ धनपुरोवर्तिप्रवृचिस्व । सम्यप्रजतप्रकृतिवत् । यत्र वेत्रदध्यसेतं, रजतधीपद म । रजतव्यवहारपद् त्वात् । यदियं तत्तथा यथा सम्यग्रजतम । यः पुनराह- शुक्तिकाशकलं तदमन न प्रतीयते, तद्रूपेण सस्वात् । यद्यदूपेणसत् तत्तदुपेण न प्रतीयते । यथा घटः पटरू पेण, यथा व शशविषाणं सद्रपेणेति।तस्य साध्यविकलो दृष्टान्तः । शब्दप्रत्यये घटदेरपे पटादिरूपेण प्रतिभासमानत्वात् । अन्यथा परं प्रति दृष्टान्तवेनाभिधानस्यैधनुरपतेरिति। अस्तु तहिं समारोपः समारोक्ष्यमाणं तु विचर्यंत, किमसत्, कि व सत्, कि वोभयऍमकं, किं वोभयविलक्षणम् ? इति। न तावदसत् । तत्र प्रतिभासभेदप्र वृत्योरनुपपत्तेः। न ह्यमति नरविणदौ अपरोक्षावभासः कद• चिदुपलश्यते । नापि प्रवृतिः । आस्तरालिकाद्वैलक्षण्यादसत्येव कचिदप्येवमस्त्विनिचेन्न । वैलक्षण्यधिकरणस्वे तुच्छरूपाऽसत्व नुपपत्तः । तस्य च निराकारत्वात् । सवैलक्षण्यमत्रेणऽसत्स्वाभि धाने मायावदिमतप्रवेशात् । नापि सत् । बाधाविरोधात् । यत्र ब ॐयते ततोऽन्यत्रास्तीतिचेत । तत्रास्यप्रतीतेः कल्पनानर्थक्याछ । न ह्यन्यत्र सत्वमस्यत्र प्रतीतिमुत्पादयेत्। विषयभेदात् । नहि भूमलिन समाक्षान्नभोमलिनं प्रतिभायात् । तथा प्रतिभासे वऽन्यत्र इष्टस्या ऽन्यत्र स्म। न कल्पलोग्र । तस्यैव तथाभूतस्यानेकस्य सम्भवात् । इह निषेधादन्यत्रास्ति घटादिवदितिचेन्मैवम् । अधिष्ठानारोपितत दात्म्ये व्यभिचारात् । यद्यप्यत्रापि नास्ति, कुतस्तत्रापि न निषिद्यत इतिचे, अप्रसक्तंस्तादात्म्य वदू, इहापि नेदं रजतमित्याकारेण त दरम्यमेव निषिध्यते, न स्वरूपमितिंचे तं । तथा सतेि वनस्पस्योरि व विविक्तयद्वयोरप्यत्रेवानन्तरं प्रतीतप्रसक्तेः । प्रतिषेधप्रत्ययस्तु कदचित्र तत्र दृष्टं सलिलमस्ति, न मया तत्रानुभूतं रजतमस्ति इति वैयधकरण्येनपे जयत एव । कुत्र चेदमन्यत्र भवेदू, भवेद् बुद्ध देशान्तरादौ वा । यदि बुद्धौ तर्हि गुञ्जपुञ्जादौ ज्वलनादिसमरो पावसरे शरीरदाहादिप्रसङ्गः । तत्रापि तस्याऽतत्त्विकत्वास प्रसङ्ग इति चेदू, आयातं तर्हि अत्यन्तासवमनिर्वचनीयत्वं वा । तथाभा