पृष्ठम्:न्यायमकरन्दः.djvu/३७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रमाणमल । पपन्न इति चेत् । सत्य म । तान्त्रिकवे तथैव । अत एव तस्वन युक्त्या निश्चित्य वक्तुमशक्यत्वदनिर्वचनीयमेव जडमुच्यते । सद सबैलक्षण्यादिवचोयुक्तिरपि तलहूपनिरूपणसहिष्णुरुषमात्रप्रक टनयन तु तत्तद्रहसमुच्चयात्मन रूपान्तरस्य तावकत्वप्रकट नयते न कञ्चनास्माकं दुश्शते । तस्मादस्मन्मतमेवानुस्मृय, भेदोऽपि वस्तुस्वभावादबकरूपानुपपत्तधनवच्य एवाभ्युपग न्तव्यो, न तविक इति सिद्धम् । किञ्च । अस्मदिदं भिन्नमित्यध्यवधिमद्भावच्छिन्नो भेदः प्रति भासते । विशेषणप्रतिभासपूर्वक विशिष्टप्रतिभासस्तयोःकार्यकार णभवनेयम।त् । नच वस्तुमात्रस्रविभागं दृश्यमानमबधित्वेनात्र धिमत्वेन वाऽध्यवसतुं शक्यम् । तत् स्खल्ववाधित्वेनाऽवसयमने तथैव पर्यवस्येदवधिमत्वेनापि तचैत्र, न च खण्डमेकमन्योन्याभावान् ऽविनाभूनश्वेनान्योन्यविरुवध्याधमद्प द्यावच्छिन्नमधिगन्तुं शक क्यम् । तथाचदयाधारभेदे प्रतिपने भिझIधारमसङ्गमघवध्य वधिम स्वं चाधिगन्तव्यम् । अवध्यवधिमटूपावच्छिन्नभ भेरनुभू यत इत्युक्तम् । तथाच वध्याधमद्यप्रतेभासे मेदप्रतेिभासस्तः प्रतिभासे चावध्यवधिमद्रवप्रतिभास इति इतरेतराश्रयप्रसङ्गः । एतेनेदमपास्तं, यदहुरेकं नीलं नीलतया, पीतं पीततया च निर्दि त्व वा अस्मदिई भिन्नमिति प्रत्येष्यत इति । न हि नीलं नीलतयेव पीतं पीततयैव भेदवच्छिनति, किं तर्हि अवधिवेनावधिमस्वेन न, अवधिमाधमस्वं चाविभागेन प्रत्येतुं शक्यमित्युक्तम् । तथाच कथं प्रागुक्तः परस्पराश्रयप्रसङ्गो न भवेत् । किञ्च, नलं नलनया पीते च पीततयेति निर्विकल्पकं वा नीलाद्विरूपमुपलक्ष्यते । कि ऽनीलहाद्यवच्छिन् शब्दानुविद्धंसविकल्पकं, पूर्वस्मिन् कलं नशदा ऽनुव्याधबति संसर्गप्रत्यये तयोरवच्छेद्यावच्छेदकभावेन प्रतिभा सं भवेत् । न हि निर्विकल्पकाः पदार्था प्रतभान्ति । वक्यार्थस्तु सविकल्पक इति दृष्टचरम । उत्तरस्मिस्तु नीलत्वादियोगादन व्यधृतिमुखेन परस्परमपि व्यावृत्तयेरेव तयोः प्रतिभाससम्भवः। तत्प्रतिभासश्चव ध्याधमद्भावप्रतिपत्तिपूर्वक इति कथं स एव दुरु तरात्म परस्पराश्रयो न प्राप्नुयादिति । अनयैव दिश परोऽप्यत्रा ऽऽकूळस्तक शेयः ॥ K =