पृष्ठम्:न्यायमकरन्दः.djvu/३६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भमाणमाला । च भेदस्य प्रत्यक्षत्वानुपपत्ते युवनस्पतिसंयोगवत् । उपपत्तौ वा शश्वतिकबाधाभावलक्षणस्य तस्विकर्वस्य प्रत्यक्षीकर्तुमशक्यतया प्रकृताप्रतिपक्षत्व(त् । नच कालान्तरवर्ती बाधः संप्रति योग्यो, येन तदनुपलम्भात् तदभवो निधीयेत । नच स्वरूपमेव भावानां भे व इति विवक्षितयुगधर्मस्वसिद्धिः । तथा सति प्रतिगोग्यनपेक्षत्व प्रसङ्ग(त् । न हि पटदिस्वरूपं प्रति योग्यपेक्षे प्रतिभासते । षष्टद्य प्रतिभासेऽपि पट इत्यादिप्रतीतिवर्णनात् । भेदस्तु नियमेन प्रतियोः मयपेक्षः प्रतिभाति । घटात् पटो भिन्न इति । तस्मादपेक्षानपेक्षालः क्षणविरुद्धधर्माध्यासन्ननयोरैक्यं सम्भवति । किश्चादिमन् मते स्वरूपाणामानन्त्यात् कथं तेष्वेकं भिन्नपदे प्रवर्तेत । इतरेतरभाघोपाधिनेति चेत् स एव तर्हि प्राप्ताप्राप्तविवेकेन भेदः स्यात् । तथा सति, घटो भिन्न, घटस्य भेद इति च विशे षणविशेष्यभावसम्बन्धच भा|सामञ्जस्येनोपपावितं भवेताम् । नचक्ष लौकिकानामुपचाराभिमान इति सर्वं समञ्जसम् । अथवः सर्वभेदनिराकरणायेवमुक्तम “ असत्यभेदम् ” इति । सर्वोऽपि हि भेदः भृम्या बाध्यते । एकमेवाद्वितीय ब्रह्म, नेह नान् नानास्ति किञ्चनेति । नच ब्रह्माधिकरणस्य नानाभूतस्य निषेधेऽपि ततोऽन्यत्र तद्वेदित शङ्कनीयम् । कारणादन्यत्र कार्यानुपपतेः। यह णश्चकाशादिकारणताया अशेषोपनिषत्प्रसिद्धत्वात् । एत देवोक्तं गुरुभिः-- नान्यत्र कारणात् कार्यं न चेत् तव क्क तद्भवेदिति । अतिष्ठितप्रामाण्यप्राचीनप्रत्यक्षादिविरोधात् । तदपेक्षपराचीन मागमवाक्यं कथं तद्गोचरं भेदमपबाधत इति चेत् । मैवम् । तपरवत् परत्वाच्च निर्मीयत्व वैदिकम् । पूर्वस्य बाधकं, नायं सर्षे अस्याप्तवायवत् ॥ तत्परवं चोपकमादिषइविधतात्पर्यलिङ्गावगम्यम् । अवगामिते चाभ्यवरुमभिरिति नेह विपच्यते । संप्रहाधिकारात् । अनसलrधनश्लोकः विमतं तास्विहस्त्रन्तभेदहीनं मितत्वतः। यदिथं तत्तथा यद्वत् ख तथेदं ततस्तथा । विमतं विप्रतिपन्नम । मितवतो शतधात् । यद्वत् स्वं, यथा ।