पृष्ठम्:न्यायमकरन्दः.djvu/३६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अनिर्वाच्यताप्रतिपादनम् । ३५७ मू०-मामैवाविद्यानिवृत्तिरित्याहुः ।उदाहरन्ति चाचार्यव चनम्-आत्मैवाज्ञानहानिर्वेति । न तेषां प्रागुक्तदोषा न्निर्मोक्षः । नचात्मैवाज्ञानहनिवेंति वैदिकं वचनं, येन तन्मात्रार्थसिद्धिः। अनास्थावादस्त्वयम्, आचार्यस्याऽपि स्खलितमेव वा, को दोषः । अपरे पुनराहुरस्तु नामानिर्वाच्यताऽविद्यानिवृत्तेः, का नो हानिः । अथैथैव हानिरनिर्वाच्यतायामविद्यातद्विलासयो रन्यतरभावापत्तेः । उभयथाप्यविद्यावस्थानादनि।क्ष इति । ८७-तत्र किं प्रमाणमित्यत आह-‘उदाहरन्ती' ति । दूषयति

  • न तेषामि १५ ति । अविद्यया नियनिवृत्तिरामन वा सादि

तेति प्रागुक्तदोषः । ननूदाहृतमेव तत्र प्रमाणमिति, तशाह

  • नचे ” ति । तर्हि किमर्थमचर्येणोक्तामिति तत्राह

6 अनास्थे ॐ ति । अनास्थावादेष्वनुपपनं किमर्थमुच्यत इति, तत्राह-‘‘ अचार्यस्यापी ” ति । ऽयुच्चययुकतयानुपपन्न• 6 5 स्याप्युदाहरणसंभवादू युक्तियुक्तावबोधद्वचो ग्राणं मनीषिभि”- रितिन्ययादनुपपन्नस्योदाहरणेऽपि न दोष इत्यर्थः । स्वमतेन परिहरति-‘‘ अपरे पुनरि” ति । पृष्टं मत्वोचरमाह पूर्ववादी ४०६ अथैषे "ति । इयमविद्यतविलासयोरन्यतरानिर्वाच्यवाच : इदेवेति प्रसङ्गार्यः। ततः किमित्यत आह -* उभयथापे ”