पृष्ठम्:न्यायमकरन्दः.djvu/३५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वैपरखनभ । ३५३ सू०-वान्यः ? । स चेदात्मैव नित्यनिवृत्तिरविद्यया । कथञ्चनादेरात्मनो निवृत्तिता । निवृत्तिर्हि निवृत्तिमहा वपूर्विका । तथाच कथमनादिः। अविद्यानिवृत्तिश्च वि यसाध्या । तथा च कथमात्माभेदस्तस्यापि तद्भवापा तात् । तदभ्युपगमे वा कथमनादितो ऽयमज्ञानस्याश्रयः । अनादि चाज्ञानमभिप्रेतम्। अथात्मनोऽन्यः । कथं न ठेतापातः। अथोत्तरः । कः पुनरयं मिथ्यार्थः यद्यनिर्वाच्यता, न तर्नुविद्या कार्याद् अ विद्यातश्चान्यदनिर्वाच्यमिति । अविद्याकार्यत्वे तन्मूलाऽवि टी-इति विकरष्याधं दूषयति - नित्ये ” ति । द्वितीये दोष माह-‘‘ कथञ्च ” इति । काSनुपपतिरित्यत आह निवृत्तिरि ॐ ति । तत्रापि कथमनादित्वाभाव इति तेश ह–“ तथाच ” इति । नन्वरमवदाविधानिवृतिरप्यनादिरिनि तमाह—« अविवे ’’ ति । फलितमाह तथाच । इति । तन्द्रापातात्=साध्यबापातादस्तु तथैवेति तशाह ‘‘ तदभ्युपगमे ११ इति । आत्मनः सादिवेऽतद्यज्ञानस्याश्रयभा वादसमेव, सादिस्वं व र यदित्यर्थः । अस्तु तईि सदित्वमेवेति तत्राह—‘‘ अनादि इति । किं वा ततोऽभ्य इति पक्षे दोषमाह -‘‘अथात्मन ’’ इति । द्वितीयेऽपि मिथ्याशब्देन किमनिर्वाच्यत्वमुच्यते, कि वा सत्र मिति विकल्प्याद्यो दोषमाह-“ यदि ’ इति । अनिर्वाच्यत्वमपि किमविद्याकार्थत्वमुतविद्यत्वमिति विकर्ष्य आधे दोषमाह && अविद्याकार्यत्वे ” इति। 8B १ १