पृष्ठम्:न्यायमकरन्दः.djvu/३४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४२ न्यग्रमकरन्दे मू•-षोडशिग्रहणप्रतिषेधस्याप्यतुल्यबलखेन विकल्पानु पपत्तिप्रसङ्गात् । स्यान्मतं, मोक्षसाधनत्वन प्राप्तस्य साधनसाधनत्व ग्रहणे प्राप्तान्वयबाधो भवन्मते, निषधस्य त्वस्मन्मते के वलकर्मविषयत्वे सङ्कोचमानं नान्वयबाधःतस्मात्तदेव युक्तमिति । सत्यमेवम्, तथऽप्यन्वयबाध एवात्र युक्तः, शास्त्रेणैव तथा व्यवस्थाया दर्शितत्वात्। तथाहि-विविदिषन्ति यज्ञे नेiते वेदने यज्ञादीनां विनियोगः श्रयते । स्मृतौ च K S टी-तीति शस्त्रेणैव षोडशिग्रहणस्य प्राप्तेर्नातिरात्रे षोडशिनमि ननेषधस्य नरसापेक्षत्वेन दुर्बलतया षोडशिग्रहणाग्रहणयोर्विकल्पो न स्यादित्यर्थः । अभिहितवचनैः कर्मणां ज्ञानेन सह मोक्षस्याधनत्वप्रतीतेः परस्पराकल्पनयां श्रुतान्घ घबाधप्रसङ्गात्कल्पनमयुक्तमिति समुच्च यवादी शङ्कते-‘‘ स्यान्मतम् ' इति, ननु ज्ञानसमुच्चितान कर्मणां मोक्षसाधनता निकराद्भवन्मतेऽपि न कर्मणेयादिनिबंधो निर्विषयः स्यादित्याशयह समुच्चयवादी-‘‘ निषेधस्य त ' इति । अभिहितवचनं समुचितानां कर्मणां मोक्षमञ्चनत्वं न प्रतेपे धति किन्तु केवलानम, तेन केवलकर्मविषयनिषेधस्य सङ्कोचम भस्मन्मते न श्रुतापवर्गान्वयबाध इत्यर्थः। परपये वचनबलादन्वयबाध एव स्वीकरणीय इति परिहरनि सिद्धान्ती -‘‘ सत्यम् ’ इति, यज्ञनेत्यदे तृतीययेष्यमाणज्ञानं प्रति यशदीनां करणभावावगमा न साक्षादपवर्गसाधनत्वमित्यर्थं । परस्परें स्मृतिरपि प्रमाणमित्याह -‘‘ स्मृतौ च ” इति, आद