पृष्ठम्:न्यायमकरन्दः.djvu/३४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मोक्षनिरूपणम् । ३३९ मू १-इति विश्वकर्मणोरुभयोरपि कार्यभेदेनापवगपयोगः प्रतीयते । अयं भावः, संसारनिवृत्तिर्दूह्मप्राप्तिश्च मोक्षः , तत्र मृत्युपदचेदनीयकर्मक्षयङ्करेण संमारनिवृत्तौ विधेतरत्वे न।त्रयमूलत्वंन वा Siत्रद्यशब्दवाच्यन कमेणानुपय गः, ब्रह्म वादमतया नित्यप्राप्तमप्यविद्यामात्रतिरोहितं कण्ठगतचामीकरवत न तत्राविद्यानिवृत्तेरधिकं कर्मकाः `मस्तीत्यविद्यानिवृत्तौ विद्यया उपयोगः । तदिदमुक्तं ‘विद्ययाऽमृतमश्रुत’ इति । टी०-तकर्मयोर्भिन्नमेव कार्यं निर्दिष्टमिति तत्राह-‘‘कार्यभदेन’’इति। ननु विद्ययाऽमृतमश्नुत इति ज्ञात घqवगोपयोगप्रतीतेने कमे स्त श्रोपयोग इत्याशङ्Iभप्रायमाह = अयं भाव ”’ इते,अं- शभेदनाभयोरप्युपयोग दर्शयितुमशुद्धयघटिममोक्षस्वरूपमाह संसार ‘’ इते, नन्वऽत्र द्यया मृत्युनरणमेत्र प्रतीयत का कमेण संसारनिवृत्तिरिति तत्राह – तत्र

  • ’” इति, मृत्युसाधनत्वन्मृत्यु

पदचेदनीये कर्म तद्द्वारेणेति यावत्, तथाऽप्यविद्याशब्देन कथं कमा भिधीयत इत्यत आह --> त्रिचतरवन ” इति, ब्रह्मप्राप्तावपि कर्मणांमधेपयोगः किं न स्यादित्यत आह-“ ब्रह्मम त ?’ इति. नित्यप्राप्तये सर्वेषामेव मुक्तिरित्यत अह-- अविद्य! ” इति, म।त्रपदेन कर्मकार्यं व्यावर्तयति, तध1ऽपि कर्मणसमनुपयोगः कथामेति त आह-‘'न तत्र’’ इति, कर्मवीमुपयादि चतुर्विधम् । उक्तेऽर्थे श्रुतिमवतारयति-“ तदिदम्’ इति । देवताविज्ञानस्य कर्मणां समुष्यप्रतिपाद्कमिद वचनमिति भाg s ८