पृष्ठम्:न्यायमकरन्दः.djvu/३४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३६ न्यायमकरम् मू ०-चिदर्थादभावेनान्यपरा व्याख्येयाः, तदेवं ब्र→व स्वान् विद्यया संसरति, विद्यया च विमुच्यते इति ब्रह्मश्रयैवा विद्य न पुनर्जीवाश्रयेत्यनाविलमशेषम् । “अविद्यास्तमयो मोक्ष इति तावत्समर्थित्वम्, । तेन मोक्षाभ्युपायत्वं विद्याया न तु कर्मणाम् ” ॥ यतश्वाविद्यास्तमयो मोक्षस्तेन कर्मणा मोक्ष ( इत्यपि परास्तं, विचैव ह्यविद्यव्यावृत्तिहेतुः, न खलु शुक्तिशकलादिषु समुत्पन्नस्तवसाक्षात्कारो न निवर्तयत्यविद्यां निवर्तयन्वा सहकरि टी०-तिष्ठन्ते अन्यथैकमेवाद्वितीयमिति सकलभेदनिषेधकाद्वितीय श्रुतिविरोधादिति भावः । वदथमुपसंहरांतं “ तदेवम् ” इति, चुंतकथनपूर्वकमु तरवादं प्रस्तौति- “ अविद्या ” इति, येन कारणेनाविद्याब्याङ् तिरेव मोक्षः तेन विद्याया एव तत्साधनत्वं न कर्मणi, लोके तत्व ज्ञानस्याप्यविद्यानिवर्तने कर्मानपेक्षत्वादिति भावः । श्लोकस्यशङव्याचष्टे' -‘‘ यतश्च ” इति, कथमित्यत आह—‘‘ विचैव हि ” इति तदेव कथमित्याशझ लोके तथा इष्ट त्वादित्याह- न खल ’ इति, केवलं धर्मच्युवसाय -“सा- क्षात्” इति, साक्षात्कार एव निकटोपसर्पणाविहेनेनैिवर्तृकत्वमि त्यत आह — नेवतयन्व ” इति, निकटोपसर्पणादेः साक्षा एकारजनकतयाऽन्यथासिद्धत्वादिति भावः । 8a