पृष्ठम्:न्यायमकरन्दः.djvu/३३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३ न्यायमकरन्दे मू•-चाहं मद्गुरुश्च सर्वेऽपि त्वदविश्राविनिर्मितास्त्वं पुनः परमात्मतं चदाते शङ्कान्तर, तात्कांमन माच्छष्याय मयाप्येत्रमेवोपदेष्टव्यमित्युपालम्भान्तरम्, अर्जेति चेत्कथं तर्हि तदविद्याविनिर्मितोऽहं परमारमा, सन्ति च मच्छिष्या स्तेभ्यश्च मयोपदेष्टव्यं मच्छिष्योऽपि चेदुपदिशेदन्यस्मै साऽपं यावदुपदेशमेव । सुनेरूपतः परम परमात्मते त्मेति सशङ्कमुपलम्भान्तरं निखिलमप्येतदाकाशविभ्रा न्तांमेत्युपहसन्ति पांण्डताB । परिच्छिन्नविद्यानिबन्धने हि परिच्छेदान्तरपरिकल्पिते प्रसज्येतासौ शङ्कोत्तरपरम्परा विधूताखिलपरिच्छेदस्य तु चिदारमनो मायाविनिर्मितः परिच्छदप्रपञ्च इत्युक्ते कुतोऽस्याः प्रसङ्गः । एवञ्च यदपि मतं स्वात्मानमेव परिकल्पितभेदं गुरुः शस्तात्यनुभाष्य तदप्यसंगत गुरुहं स्वात्मना मुiत निश्चिन्वच्छष्याण स्वात्मनः परम(थेत भद्भ टी०-उपहासमात्रेण कथं तन्निराकरणमित्यतईआह —‘'परिच्छिन्न’’ इति । कथं तर्हि तदभ्युपगम इति, तत्राह-‘‘ विधत ” इति । स्वात्मानमेव कल्पितभदं गुरु. शास्तीति पक्षे तत्रोपदेशभावे त त्सरचोप तत्प्रकारभेदमुक्तमनूद्य दूषयति-“ एवञ्च ’” इति । उत्पशचिद्यस्योपदेशंनङ्गीकाराददुक्कोलम्भोऽयमित्यर्थः। कथं 2